________________
सनत्कुमार
चरित्र
॥२०१ ॥
Jain Education International
अन्वयः - इति आकर्ण्य तत्त्वज्ञः सत्त्ववान् सुवर्ण श्री सकर्ण अमृतवर्णिकां वाचंयम उचितां वाचं ऊचे. ॥ ७५ ॥
अर्थ :- एम सांभळीने तत्त्वज्ञानी तथा हिम्मतवान ( एवो ते सनत्कुमार ) उत्तम अक्षरोनी शोभाथी विद्वानोमाटे अमृतना नमुना सरखी, तथा मुनिने बोलवा लायक वाणी बोल्यो के, ॥ ७५ ॥
मुग्धे धर्मस्य सर्वस्वं न वेत्सीति वदस्यदः । तत्त्वज्ञैरिन्दुलीलस्य रक्षा शीलस्य शस्यते ॥ ७६ ॥
अन्वयः - (हे) मुग्धे ! धर्मस्य सर्वस्वं न वेत्सि, इति अदः वदसि, इन्दु लीलस्य शीलस्य रक्षा तत्त्वज्ञैः शस्यते ।। ७६ ।। अर्थः- हे मुग्धे ! तुं धर्मनुं रहस्य नथी जाणती, अने तेथी (तुं ) आम बोले छे. चन्द्र सरखां निर्मल शीलनी रक्षानी ज्ञानीओए प्रशंसा करी छे. ॥ ७६ ॥
परस्त्रीसंगनामानमुल्लसत्पङ्कसंकुलम् । तत्कथं सुपथां पान्थे त्यक्तं पन्थानमाश्रये ॥ ७७ ॥
अन्वयः -- तत् उल्लसत् पंक संकुलं, सुपयां पाथैः त्यक्तं परस्त्री संग नामानं पंथानं कथं आश्रये ? ।। ७७ ।।
अर्थः- माटे उभराड़ जतां पापोथी ( कादवथी) भरेला, तथा उत्तम मार्गे चालनारा सजनोए तजेला परस्त्रीना संगरूप मार्गने हुं केम स्वीकारूं ? ।। ४७ ।।
वाञ्छन्ति पररम्भोरुपरिरम्भेण ये सुखम् । उदारैः खदिराङ्गारैः शृङ्गारं स्पृहयन्ति ते ॥ ७८ ॥ अन्वयः - पर रंभा ऊरू परिरंभेण ये सुखं वांछंति, ते उदारैः खदिर अंगारैः शृंगारं स्पृहयति ॥ ७८ ॥
For Private & Personal Use Only
1446
सान्वय
भावान्तर
॥२०१॥
www.jainelibrary.org