Book Title: Sanatkumar Charitra
Author(s): Vardhmansuri, Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
सनत्कुमार
चरित्र
॥२०१ ॥
Jain Education International
अन्वयः - इति आकर्ण्य तत्त्वज्ञः सत्त्ववान् सुवर्ण श्री सकर्ण अमृतवर्णिकां वाचंयम उचितां वाचं ऊचे. ॥ ७५ ॥
अर्थ :- एम सांभळीने तत्त्वज्ञानी तथा हिम्मतवान ( एवो ते सनत्कुमार ) उत्तम अक्षरोनी शोभाथी विद्वानोमाटे अमृतना नमुना सरखी, तथा मुनिने बोलवा लायक वाणी बोल्यो के, ॥ ७५ ॥
मुग्धे धर्मस्य सर्वस्वं न वेत्सीति वदस्यदः । तत्त्वज्ञैरिन्दुलीलस्य रक्षा शीलस्य शस्यते ॥ ७६ ॥
अन्वयः - (हे) मुग्धे ! धर्मस्य सर्वस्वं न वेत्सि, इति अदः वदसि, इन्दु लीलस्य शीलस्य रक्षा तत्त्वज्ञैः शस्यते ।। ७६ ।। अर्थः- हे मुग्धे ! तुं धर्मनुं रहस्य नथी जाणती, अने तेथी (तुं ) आम बोले छे. चन्द्र सरखां निर्मल शीलनी रक्षानी ज्ञानीओए प्रशंसा करी छे. ॥ ७६ ॥
परस्त्रीसंगनामानमुल्लसत्पङ्कसंकुलम् । तत्कथं सुपथां पान्थे त्यक्तं पन्थानमाश्रये ॥ ७७ ॥
अन्वयः -- तत् उल्लसत् पंक संकुलं, सुपयां पाथैः त्यक्तं परस्त्री संग नामानं पंथानं कथं आश्रये ? ।। ७७ ।।
अर्थः- माटे उभराड़ जतां पापोथी ( कादवथी) भरेला, तथा उत्तम मार्गे चालनारा सजनोए तजेला परस्त्रीना संगरूप मार्गने हुं केम स्वीकारूं ? ।। ४७ ।।
वाञ्छन्ति पररम्भोरुपरिरम्भेण ये सुखम् । उदारैः खदिराङ्गारैः शृङ्गारं स्पृहयन्ति ते ॥ ७८ ॥ अन्वयः - पर रंभा ऊरू परिरंभेण ये सुखं वांछंति, ते उदारैः खदिर अंगारैः शृंगारं स्पृहयति ॥ ७८ ॥
For Private & Personal Use Only
1446
सान्वय
भावान्तर
॥२०१॥
www.jainelibrary.org

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228