Book Title: Sanatkumar Charitra
Author(s): Vardhmansuri, Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 191
________________ सनत्कुमार सान्वय चरित्रं भाशान्तर ॥१९५॥ अन्वयः-सुधारश्मेः सुधा धारा आकाराः करोत्कराः अपि प्रिया स्नेह गृहं कुमारस्य देई मुहुः अदहन् . ।। ५५ ॥ अर्थः-चंद्रना अमृतधारासरखां किरणोना समूहो पण प्रियतमाना स्नेहना घरसरखां ते सनत्कुमारना शरीरने वारंवार बा. ळवा लाग्या. ॥ ५५॥ अथारतिकरं दूरे परित्यज्य परिच्छदम् । भीतः शीतरुचेः कामं चित्रधाम जगाम सः॥ ५६ ॥ ___ अन्वयः--अथ अरतिकरं परिच्छदं दूरे परित्यज्य, शीतरुचेः भीतः सः काम चित्रधाम जगाम. ॥ १६ ॥ अर्थः-पछी ते अणगमता परिवारने दूर तजीने, चंद्रथी डरेलो ते सनत्कुमार पोतानी इच्छाथी चित्रशालामा गयो. ॥५६॥ स दुःखी यावदेकान्ते कान्ताचिन्तामयोऽभवत् । तावत्पुरः सुरस्त्रीव काप्यमृद् दृक्पथे सुदृक् ॥ ५७ ॥ ____ अन्वयः-दुःखी सः यावत् एकांते कांता चिंतामयः अभवत् , तावत् पुरः सुरनी इव कापि सुदृक दृक्पथे अभूत् ॥ ५७ ॥ अर्थः-(पछी) दुःखी एवो ते कुमार जेवामा एकांते ते खोनी चितामा लीन थयो, तेवामां आगळ देवांगना साखी कोइक स्त्री तेनी दृष्टिए पडी. ॥ ५७॥ साक्षात्कटाक्षविक्षेपदक्षां प्रेक्षाम्बुधिः स ताम् । आह तत्साहसाक्षिप्तमना मानपराङ्मुखीम् ॥ ५८॥ अन्वयः-प्रेक्षा अबुधिः, तत्साहस आक्षिप्तमनाः सः साक्षात् कटाक्ष विक्षेप दक्षा, मान पराङ्मुखीं तां आह ॥ ५८ ॥ अर्थः-बुद्धिनो महासागर, तथा तेणीना साहसथी विक्षेपयुक्त मनवाळो ते सनत्कुमार, प्रगटपणे कटाक्षो मारवामां चतुर, तथा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228