Book Title: Sanatkumar Charitra
Author(s): Vardhmansuri, Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
सनत्कुमार
चरित्रं
।। १८९ ।।
Jain Education International
मूर्छा तमो हित्वा श्रतः शोकमयं तमः । कुमारो विललापाथ तरूनपि विलापयन् ॥ ३७ ॥ अन्वयः - अथ मूर्छामयं तमः हित्वा, शोकमयं तमः श्रितः कुमारः तरून् अपि विलापयन् विललाप ।। ३७ ।। अर्थः- पछी मूछवाळु बेभानपणुं तजीने शोकमय बेभानपणामां रहेलो ते सनत्कुमार वृक्षोने पण रडावतोथको विलाप करवा लाग्यो ।। ३७ ।।
अथागत्य पुरो लीनान्दीनान्साश्रुदृशो भृशम् । लीलाखगमृगानूचे गिरा रोदनदीर्घया ॥ ३८ ॥
अन्वयः - अथ पुरः आगत्य लीनान् दीनान् भृशं सादृशः लीला खग मृगान् रोदन दीर्घया गिरा ऊचे. ॥ ३८ ॥ अर्थः- पछी ( ते राजकुमारनी ) आगळ आवीने स्थिर थयेला, दीन मुखवाळा, तथा अनुओसहित आंखोवाळा, एवा पाळेला पक्षीओ तथा मृगोने विलापथी लांवां वचनोवडे ते कहेवा लाग्यो के, ।। ३८ ।।
रे हंस कंसजित्कान्ता कमलेऽपि कथं तव । तत्करायवियुक्तस्य वराक भविता रतिः ॥ ३९ ॥
अन्वयः ---रे चराक हंस ! तत्कर अग्र वियुक्तस्य तब कंसजित् कांता कमले अपि कथं रतिः भविता ? ।। ३९ ॥ अर्थः - अरे ! रांकडा हंस ! तेणीना हस्ताग्रनो वियोग पामेला एवा तने कृष्णनी स्त्री लक्ष्मीना ( निवासरूप ) कमलमां पण तने आनंद क्यथी आवशे ? ।। ३९ ।।
For Private & Personal Use Only
सान्वय
भाषान्तर
1126811
www.jainelibrary.org

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228