Book Title: Sambodhi 1996 Vol 20
Author(s): Jitendra B Shah, N M Kansara
Publisher: L D Indology Ahmedabad
View full book text
________________
168
नारायण म. कंसारा
SAMBODHI
इत्यत्राव्याप्तेः । कथम् ? इति चेत्, तत्र साध्यात्यन्ताभावाप्रसिद्धेः । अत एवान्योन्याभावगर्भमपि न घटभिधेययोरन्योन्याभावाभावात् तद्गर्भ लक्षणं न भवति । स्वसमानाधिकरणात्यन्ताभावाप्रतियोगिसामानाधिकरण्यं व्याप्तिरिति चेन्न, 'इदं संयोगि द्रव्यत्वाद्' इत्यत्राव्याप्तेः । संयोगित्वं नियतत्वं न । केचिद् रगरगायमानाः परमाणवो संयोगिन एव वर्तन्ते । तेषां कदापि संयोगो न भविष्यतीत्यव्याप्तिरिति ॥
[प्रयोजकश्योपाधिः इत्युच्यते ।] प्रयोजकश्चेति । ननु शाकाद्याहारपरिणामभेदस्योपाधित्वं वक्तुमुपक्रम्य प्रयोजनप्रतिपादनमयुक्तमित्याशक्य संज्ञाभेदो न संज्ञिभेद इत्याह- प्रयोजकः । उक्तं च व्याप्तेश्च दृश्यमानायाः कश्चिद् धर्मः प्रयोजकः 'अस्मिन् सत्यमुना भाव्यम्' इति शक्त्या निरूप्यते १ समासमा(व)विनाभावादेकत्र स्तो यदा तदा समेन यदि नो व्याप्तस्तयो_नः प्रयोजक: २ आभ्यामुपाधिः प्रयोजक उक्तः । उपाधेर्लक्षणं यथा साधनाव्यापकत्वे सति साध्यसमव्याप्तिरुपाधिरित्युक्ते अनित्यः शब्दः कृतकत्वात् घटवत्, तत्र सकर्तृकत्वमुपाधिः । यत्र यत्रानित्यत्वं तत्र सकर्तृत्वमेव । तन्निरासाय साधनाव्यापक इति । तथोक्ते घटत्वमुपाधिः, शब्दे कृतकत्वसत्त्वे घटत्वाभावात् । अत उक्तं - साध्याव्याप्तिः । तावत्युक्ते अश्रावणत्वमुपाधिः। कथम् ? शब्दे श्रावणत्वं नास्ति । यत्रानित्यत्वं तत्राश्रावणत्वमस्ति । तस्मादुक्तलक्षणासद्भावात् तस्योपाधित्वनिवृत्त्यर्थं समग्रहणम् । यथा जपाकुसुमं स्वसंनिहितस्फटिके रक्तिमानं जनयति तथोपाधिरपि स्वसंस्पृष्टे साधनत्वाभिमते वस्तुनि स्वनिष्ठां व्याप्तिमासञ्जयतीत्यतः स्वस्मिन्निव स्वसंसर्गिणि स्वधर्मासञ्जक उपाधिरिति ॥ स च द्वेधा - निश्चितः, शङ्कितश्च । तत्र निश्चितोपाधिर्यथा - अग्नेधुमसम्बन्धे आर्दैन्धनसंयोगः ।
सर्वव्याख्याविकल्पानां द्वयमिष्टं प्रयोजनम् ।
पूर्वत्रापरितोषो वा विषयव्याप्तिरेव च ॥१॥ इति सत्त्वाद् विषयव्याप्तावुदाहरति अपरनिश्चितो यथा - हिंसात्वस्याधर्मत्वमुपाधिः । ननु यत्र श्यामत्वं तत्र शाकाद्याहारपरिणतिभेद इति सङ्गच्छते, श्यामत्वेऽपि नीलोत्पलादावुक्तोपाधेरसम्भवादिति चेत्, तदसमञ्जसं, यतः श्यामत्वं मनुष्यधर्म इति केचिदूचिरे । पुरुषस्य श्यामत्वमिति साध्यविशेषितत्वं परे मेनिरे । उक्तोपाधेमैत्रीतनयत्वं प्रत्यव्यापकत्वानिश्चयात् । शङ्कितत्वमुक्तं शङ्कितोपाधे: तौ तानि तैः ।
यावच्चाव्यतिरेकित्वं शतांशेनापि शक्यते ।
विपक्षस्य कुतस्तावद्धतोर्गमनिकाबलम् ॥१॥ अनुपलम्भ उपाध्यभावस्तेन सनाथेन युक्तेनेत्यर्थः । अथोपाधिस्त्रिविधः । पक्षधर्मावच्छिन्नसाध्यव्यापक: ११ साधनावच्छिन्नसाध्यव्यापक: २। शुद्धसाध्यव्यापकश्च ३। तत्राद्यो - 'गर्भस्थो मैत्रीतनयः श्यामो, मैत्रीतनयत्वाद' इत्यत्र शाक जत्वमिति । द्वितीयो यथा-'वायु: प्रत्यक्षः, प्रत्यक्षस्पा श्रयत्वाद्' इत्यत्रोद्भुतरूपत्वलक्षणोपाधिरस्यार्थः प्रत्यक्षस्याश्रयित्वं साधनं तेनावच्छिन्नं साध्यं प्रत्यक्षत्वं, तस्य व्यापकत्वमुद्भूतरूपत्वमिति २। तृतीयो यथा - 'पर्वतो धूमवान्, वहे:' इत्यत्राट्टैन्धनसंयोगलक्षणोपाधिरिति । तत्र तृतीयोपाधौ साध्यव्यापकत्वे सतीत्यादिलक्षणसत्त्वेऽपि आद्यद्वितीययोर्लक्षणं न याति, तयोः शाकपाकजत्वोद्भतरूपकत्वलक्षणोपाध्योः श्यामत्वप्रत्यक्षत्वव्यापकाभावात् । यत्र श्यामत्वं तत्र पाकजत्वमिति व्याप्तौ गृह्यमाणायां काककोकिलादौ व्यभिचारात् तत्राव्याप्तिः । तन्निरासाय भिल्लादिजातिव्यतिरिक्तत्वे सतीति ग्राह्यमिति। यत्र यत्र प्रत्यक्षत्वं तत्रोद्भूतरूपत्वमिति व्याप्तौ गृह्यमाणायामात्मनि व्यभिचारात् तत्राव्याप्तिः । तन्निरासाय प्रत्यक्षस्पर्शाश्रयित्वे सतीति ग्राह्यमिति ॥

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220