Book Title: Sambodhi 1996 Vol 20
Author(s): Jitendra B Shah, N M Kansara
Publisher: L D Indology Ahmedabad
View full book text
________________
178
नारायण म. कंसारा
SAMBODHI
रूपमद्राक्षं स एवाहं स्पृशामि' इति । किञ्चेन्द्रियमचेतनं, नियतविषयत्वात्, प्राच्योदीच्यगवाक्षवत् । तस्मान्नेन्द्रियाण्यात्मा । 'अस्ति मनः' इति चेत्, तदा चक्षुरादिव्यतिरिक्तं करणान्तरमपेक्ष्य रूपादीन् साक्षात्करोति, अनपेक्षं वा । नाद्यः, संज्ञाभेदमात्रविवादेऽप्यर्थे तदभावात् । नेतरं, रूपादिषु चक्षुरादिसम्बद्धेषु युगपदनेकज्ञानोत्पत्तिप्रसङ्गात् । न मनः, ब्रह्मैव स्वाविद्यया संसरति स्वविद्यया मुच्यते, ततश्च जीवब्रह्मणोघयकाशादिवत् मठाकाशवदेक आत्मा तत्र विमतौ भिन्नो किञ्चिज्ज्ञत्वसर्वज्ञत्वादिविरुद्धधर्मत्वात्, दहनं तुहिनवत् ॥
[तथाहि बुद्ध्यादयस्तावद् गुणाः, अनित्यत्वे सत्येकेन्द्रियमात्र ग्राह्यत्वादिति । अनित्यत्वं ध्वंसप्रतियोगित्वे सति प्रागभावप्रतियोगित्वम् । अतो न रूपादिप्रागभावादौ व्यभिचारः एकेन्द्रियग्राह्यत्वाद् इत्युक्ते घटदौ व्यभिचारः । कथम् ? तत्र चक्षुषा दर्शनेन्द्रियेण च ग्राह्यत्वात् द्वीन्द्रियग्राह्यत्वमिति प्रभाद्रव्ये च व्यभिचारः, तस्यातीन्द्रियत्वात् । तद्वारणाय मात्रेति मात्रशब्देनेन्द्रियग्रहणायोग्यता वार्यते । तेनैकेन्द्रियमात्रजन्यगृहविनष्टघटदौ न व्यभिचारः । बुद्ध्यादयः प्रत्यक्षा एव प्रत्यक्षत्वेन बोध्याः । तेन निर्विकल्पकादिभागे प्रत्यक्षत्वासिद्धिः, गुणत्वे सत्येकेन्द्रियगाह्यत्वादिति । एकेन्द्रियग्राह्यत्वादित्युक्ते रूपत्वादौ व्यभिचारः । तद्वारणाय गुणत्वे सतीति तावत्युक्ते संख्यादौ व्यभिचारः । तद्वारणाय विशेष्यपदं एकमात्रग्राह्ये साध्यरहिते व्यभिचारवारणाय मात्रेति । तदा एकमात्रेन्द्रियग्राह्यत्वादित्यर्थः ।।
[तदेवं पृथिव्याद्यष्टदव्यव्यतिरिक्तो नवमं द्रव्यमात्मा सिद्धः । स च सर्वत्र कार्योपलम्भाद विभः, परममहत्परिमाणवानित्यर्थः । विभुत्वाच्च नित्योऽसौ व्योमवत् । सुखादीनां वैचित्र्यात् प्रतिशरीरं भिन्नः।] विभुत्वादिति विभुत्वयुक्तिमाह । उप्ता: शालयो दृष्टसहकारिसमवधाने समानेऽपि कस्यचित् फलन्ति, कस्यचिन्न। अदृष्टसहकारणातिरिक्तमदृष्टमेष्टव्यम् । तच्च स्वोपकारिणि पवनपावकादौ पदार्थे क्रियां जनयन् स्वाश्रयसंसक्ते एव तां जनकयति । अग्नेरूद्धज्वलनं, वायोस्तिर्यक्पवनम्, अनुमनसोश्चाद्यं कर्म । एतानीष्टकारितानि । तथा च तत्र देशादौ शालिसस्यसम्पत्त्यादेः फलदृश्यमानत्वात, तत्कारणादृष्टाधिकरणस्यात्मनो विभुत्वम् । आत्मा नाणुः बाह्येन्द्रियग्राह्यगुणाधिकरणत्वात् कुम्भादिवत् । मध्यमपरिमाणे सावयवत्वदोषः ॥
[शरीरम् ।] [तस्य भोगायतनमन्त्यावयवि शरीरम् ।] शरीरमिति । शरीरस्य लक्षणद्वयेऽपि करचरणादावतिव्याप्तिपरिहारार्थम् अन्त्यावयवीति पदं क्षेप्यम् । न च मृतशरीरेष्वव्याप्तिः, कादाचित्कस्य तदाश्रयस्येष्टत्वात् । [सुखदुःखान्यतरसाक्षात्कारो भोगः ।] सुखेति । विषयाभ्यासादिजन्यसुखदुःखान्यतर साक्षात्कारो भोग इत्यर्थः । [चेष्टाश्रयो वा शरीरम् । चेष्टा तु हिताहितप्राप्तिपरिहारार्था क्रिया, न तु स्पन्दनमात्रम् ।] हितेति हितप्राप्त्यहितपरिहारोऽन्यतरप्रयोजनिका क्रियेत्यर्थः ॥
[इन्दियम् ।] [शरीरसंयुक्तं ज्ञानकरणमतीन्द्रियम् इन्द्रियम् ।] अतीन्द्रियमित्यादिना इन्द्रियमतिक्रान्तमतीन्द्रियमित्युच्यमाने इन्द्रियज्ञप्तावतीन्द्रियज्ञप्तिः, अतीन्द्रियज्ञप्ताविन्द्रियज्ञप्तिरिति परस्पराश्रयप्रसङ्ग इति [चेत्], मैवं, योगजधर्माजन्यसाक्षात्कारविषयत्वमतीन्द्रियत्वमिति निरूप्यमाणत्वात् । [तानि चेन्द्रियाणि षट्, घ्राणरसनचक्षुस्त्वक्श्रोत्रमनांसि ।] षडिति । ननु त्वचा सर्वेन्द्रियस्थानानि व्याप्तानि । ततश्च त्वगिन्द्रियं सर्वार्थोपलम्भकम् । सर्वार्थग्रहणस्य त्वगिन्द्रियान्वयव्यतिरेकानुविधायित्वाद् एकमेव तत् । नेत्याह । त्वगिन्द्रियस्य सर्वाधिष्ठानव्याप्तावपि अन्यान्यशक्तिभेदात् षड् इत्यभ्युपगम्यते, मञ्चस्थपुरुषक्रोशने मञ्चाः क्रोशन्तीत्यपि व्यवहारात्। त्वचि स्थितेऽपि पृथक्त्वव्यवहार इन्द्रियाणामिति वस्तुतस्तु शरीरसंयोगावच्छेदेन घटपटदीना

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220