Book Title: Sambodhi 1996 Vol 20
Author(s): Jitendra B Shah, N M Kansara
Publisher: L D Indology Ahmedabad
View full book text
________________
Vol. Xx, 1996 तर्कभाषावार्तिकम्
181 पृथ्वीत्यादि बोध्यम् । असमवायिकारणनाशे कार्यनाशः । क्वचित् समवायिकारणनाशे कार्यनाशः । निमित्तकारणनाशे कार्यनाशो न भवत्येव । व्यणुक-तत्संयोग-तद्वित्व-तत्परिमाणरूप-चतुर्णा कार्याणां यथाक्रमसंयोग-क्रिया-एकत्वद्वय-द्वित्व-लक्षणाऽसमवायिकारणनाशे सत्येव नाशो भवति । त्र्यणुकादिकार्यनाशो व्यणुकादिसमवायिकारणनाशे सतीति विरोधिगुणातिरिक्तरूपजनकपाकेन श्यामरूप नाश इत्यर्थः । रक्तान्तरजनकेनापि पूर्वरूपं नाश्यते इत्यपि बोध्यम् । एवं स्मरणेन संस्कारनाशः संस्कारेण स्वजनकानुभवज्ञाननाशः । उत्तरसंयोगान्तौ कर्मविभागौ दुःखादीनां विरोधिगुणोत्पादेन नाशः, प्रायश्चित्ताद्यनाश्यकर्मणां भोगादेव क्षयः इत्यादि बोध्यम् ॥
[॥ व्यणुकादीनामवयवनियमः ॥] [शब्दगुणमाकाशम् । शब्दसंख्यापरिमाणपृथक्त्वसंयोगविभागवद् एकं विभु नित्यञ्च । शब्दलिङ्गकञ्च ।] शब्दलिङ्गकत्वमस्य कथम् ?] शब्दस्य विशेषगुणत्वे सति त्वगिन्द्रियवेद्यत्वाद् रूपादिवद अवयवित्वे सिद्धे पारिशेष्यादाकाशलिङ्गत्वमित्याह । [परिशेषात् । प्रसक्तप्रतिषेधेऽन्यत्रप्रसङ्गात् परिशिष्यमाणे सम्प्रत्ययः परिशेष ] इति । ग्राह्यत्वादित्युक्तेऽनुमानग्राह्ये परमाण्वादौ व्यभिचारः । तन्निरासाय इन्द्रियेति । तथाप्यान्तरिन्द्रियग्राह्ये आत्मनि व्यभिचारः । तन्निरासाय बाह्येति । तथापि योगिबाह्येन्द्रियग्राह्ये परमाण्वादौ व्यभिचारः । तन्निरासाय अस्मदादीति । तथापि घादौ व्यभिचारः । तन्निरासाय एकेति । तथापि रूपत्वादौ व्यभिचारः । तन्निरासाय सामान्यत्वे सतीति । तथापि दीपप्रभायां व्यभिचारः । तन्निरासाय तद्व्यतिरिक्तत्वे सतीति वाच्यम् ॥
[तथाहि शब्दस्तावद विशेषगुण: सामान्यत्वे सत्यस्मदादिबाह्येन्द्रियग्राह्यत्वाद्, रूपादिवत् ।] विशेषेति । ननु किमिदं विशेषगुणत्वम् ? द्रव्यस्वाश्रयव्यवच्छेदकत्वं १, द्रव्यस्यैव द्रव्यान्तराव्यावर्तकत्वं २, त्वचा प्रतिनियतग्राह्यत्वं ३, गुणत्वे सति प्रतिनियतेन्द्रियग्राह्यत्वं ४, द्रव्यान्तरलक्षणवतस्तद्रहितसकलव्यावर्तक त्वम् ५ ? नाद्यः, स्वाश्रयस्य गुणादिभ्यो व्यावर्तकद्रव्यत्वादावतिव्याप्तिः । नेतरो, मूर्त्तद्रव्यस्यामूर्तव्याव्यावर्तके कर्मादावतिव्याप्तिः । न तृतीयः, प्रभादावतिव्याप्तेः । न चतुर्थों, द्वीन्द्रियग्राह्ययोर्द्रव्यस्नेहयोरतीन्द्रियासु धर्माधर्मभावनासु चाव्याप्तेः, प्रभाकुम्भसंयोगादावतिव्याप्तेः । नापि पञ्चमः पृथ्वीत्वादावतिव्याप्तेः, गुणत्वे सतीति विशेषणे जीवात्मानः व्यावर्तके दुःखद्वेषादावतिव्याप्तेः । तस्माद विशेषगुणत्वं नाम गुणत्वव्याप्तजातिमत्तया नियतैकद्रव्यत्वव्यवच्छेदकत्वं, नवानां लक्षणानां मध्ये लक्षणद्वयसमानाधिकरणत्वरहितगुणत्वाचान्तजातिमत्त्वं च ॥
[अत एभ्योऽष्टभ्योऽतिरिक्तः शब्दगुणी एषितव्यः, स एवाकाश इति । स चैको, भेदे प्रमाणाभावात् । एकत्वेनैवोपपत्तेः ।] एकत्वेनेति । ननु तीव्रः शब्दः तीव्रतरः तीव्रतमः इति भेद एव नभोभेदप्रमाणमित्याशक्य तीव्राद्यभिघातान्वयव्यतिरेक्यनुविधायिनः शब्दभेदस्य नभो भेदसाधकत्वासम्भवादेकत्वमुपपद्यते इति आकाशस्यैकत्वेनैव शब्दरूपलिङ्गोपपत्ते काशत्वव्याप्यनानात्वमित्याह .. एकत्वेनेति । तत्त्वाकाशत्वं जातिरेव लक्षणमस्त्वत आह । [एकत्वाच्चाकाशत्वं नाम सामान्याकाशे न विद्यते, सामान्यस्यानेकवृत्तित्वात् । ] विभुत्वं सकलमूर्तसंयोगित्वं, तदनुमेयं महत्त्वं, तदेव वा परममहत्त्वमित्यप्रेत्याह विभुत्वेत्यादिना । [विभु चाकाशम् । परममहत्परिमाणवदित्यर्थः, सर्वत्र तत्कार्योपलब्धेः । अत एव विभुत्वान्नित्यमिति ।] एकत्वादिति ।।
[कालोऽपि दिग्विपरीतपरत्वापरत्वानुमेयः ।] काल इति । दिकृतपरत्वापरत्वभिन्नपरत्वापरत्वानुमेय

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220