Book Title: Sambodhi 1996 Vol 20
Author(s): Jitendra B Shah, N M Kansara
Publisher: L D Indology Ahmedabad
View full book text
________________
शुभविजयकृतं ॥ तर्कभाषावार्तिकम् ॥
संपा. नारायण म. कंसारा [Contd. from Sambodhi Vol. XIX. Dec. 1995]
__ [॥ अनुमानम् ॥] अथानमानप्रमाणं लक्षयति-'लिङपरामर्शो ऽनुमानम्' इति । परामर्शस्तृतीयं ज्ञानमिति परामर्शोऽनुमानमित्युक्ते हानोपादानादिप्रत्यक्षेऽतिप्रसक्तिः । तत् कथमिति चेत्, निर्विकल्पकसविकल्पकाभ्यामस्य प्रत्यक्षस्य तृतीयत्वात् । तन्निरासाय लिङ्गेति तावत्युक्तेऽज्ञातधूमेऽतिव्याप्तिः । तन्निरासाय परामर्शेति करणत्वादिति करणप्रमाणवादिनो नैयायिकाः, फलप्रमाणवादिनो मीमांसका इति ॥
[किं पुनर्लिङम ? कश्च तस्य परामर्शः ? उच्यते व्याप्तिबलेनार्थगमकं लिङ्गम् ।] किं पुनर्लिङ्गमिति। लीनमर्थं गमयतीति लिङ्गम् । व्याप्तिविशिष्ट पक्षधर्मत्वं लिङ्गत्वमित्युक्ते एकैकमात्रज्ञानजन्ये लिङ्गपरामर्शादावतिप्रसक्तिः । कथम् ? तत्र लिङ्गबुद्ध्या ग्रहणाभावात् । तन्निरासाय व्याप्तीति तावत्युक्ते समूहालम्बनजन्यलिङ्गपरामर्शादावतिप्रसक्तिः । कथम् ? 'अत्र वह्निधूमौ स्तः' इत्यत्र समूहालम्बनजन्यज्ञानत्वं, न तु लिङ्गबुद्ध्या ग्रहणम् । तन्निरासाय विशिष्टेति ॥
ननु कथमेतस्य कारणत्वम् ? व्यापाराभावात् । न च संस्कारो व्यापारः । संस्कारजन्यत्वेनानुमिति: स्मृतिव्यापारमात्रजतर्को व्यापारो, 'वहिव्याप्य: धूमवानयम्' इत्यादिलिङ्गपरामर्शजन्यत्वे मानाभावात् । अत एव निर्विकल्पकं धारावहनं वा न व्यापारः । न च निर्विकल्पकं व्यापारि, अभावादिहेतौ 'तदहम्' तदभावात् । मैवम्। व्याप्तिविशिष्टपक्षधर्मत्वाभिधाने लिङ्गशब्दस्यैकदेशलक्षणया व्याप्याभिधायित्वाद् व्याप्तिज्ञानमनुमानमित्यर्थः । तस्य लिङ्गपरामर्शो द्वारम् । अतो न कापि क्षतिः । निर्व्यापारकरणत्ववादिमते लिङ्गपरामर्शः करणं, बलभद्रमते व्याप्तिज्ञानं करणं, लिङ्गपरामर्शोऽवान्तर इति ॥
ननु लिङ्गपरामर्शः पक्षविशेष्यको वा पक्षविशेषणको वा ? उच्यते । उभयथा न दोषः, 'पर्वतो धूमवान्' इति विशेष्यकः, 'पर्वते धूमः' इति विशेषणकः, सप्तम्यन्तं विशेषणमिति न्यायात् । तथा च 'पर्वतोऽयं वह्निमान्, धूमवत्त्वाद्' इत्यत्र यदा धर्मी साध्यते तदा धर्मी हेतुः प्रयुज्यते, यदा धर्मः साध्यते तदा हेतावपि धर्मः प्रयुज्यते, यथा 'यत्र यत्र धूमवत्त्वं तत्र वह्निमत्त्वम्,' 'यत्र यत्र धूमस्तत्र वह्नि': इति । तथा पञ्चम्यन्तस्तृतीयान्तो वा हेतुः, यथा 'पर्वतोऽयमग्निमान् धूमवत्त्वात्' । धूमात् धूमवत्त्वेन धूमेन वा हेतौ धर्मत्रयम् । यथा धूमवत्त्वं व्याप्तिमत्त्वं साध्यसमानाधिकरण्यं वेति व्याप्तिप्रयोगस्याद्यत्वाद्यवयवयत् शब्दस्य द्वित्वं भवति न तु तत् शब्दस्य, यथा 'यत्र यत्र धूमवत्त्वं तत्र वह्निमत्त्वम्' इति । यदुक्तं चिन्तामणिप्रगल्भीवृत्तौ 'यद् यत् पापं प्रतिजहीहि जगदेतन्नाथ नम्रस्य तन्मे' इति ।।
व्याप्तिबलेनेति व्याप्तिस्मरणेनार्थबोधकमित्यर्थः । साध्यसामानाधिकरण्यं व्याप्तिरिति [ साहचर्यनियमो व्याप्तिः ।] साहचर्येति । साहचर्यमानं व्याप्तिर्न भवति, किन्त्वनौपाधिकः सम्बन्धो व्याप्तिरिति सूचयितुं नियमग्रहणम् । ननु नियतत्वं नाम साध्यात्यन्ताभाववत्तित्वं नियतत्वमिति चेन्न, 'घोऽभिधेयः प्रमेयत्वाद'

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220