Book Title: Sambodhi 1996 Vol 20
Author(s): Jitendra B Shah, N M Kansara
Publisher: L D Indology Ahmedabad
View full book text
________________
10
नारायण म. कंसारा
SAMBODHI
स च केवलव्यतिरेकीति । ननु केवलव्यतिरेकि साध्यं क्वचित् प्रसिद्धं वाऽप्रसिद्ध वा, प्रसिद्धौ केवलव्यतिरेकत्वभङ्गप्रसङ्गोऽप्रसिद्धावप्रसिद्धविशेषणत्वमिति चेन्, मैवं; यतोऽप्रसिद्धविशेषणत्वं तस्य भूषणं, न तु दूषणम् । यद्येवं तर्हि शशविषाणोल्लिखितान्तर्भूत्वान्न । यदेवं तदेवं यथा गगनमित्यादिरपि साध्यसिद्धिरिति चेन् मैवम्, विपक्षे बाधकतर्कसाहित्याभ्यां साध्यसिद्ध्यसिद्धयोरुपपत्तेरिति ॥
[लक्षणमपि केवलव्यतिरेकी हेतुः । यथा पृथिवीलक्षणं गन्धवत्त्वम् । विवादपदं पृथिवीति व्यवहर्तव्यं, गन्धवत्त्वात् । यन्न पृथिवीति व्यवहियते तन्न गन्धवत्, यथाऽऽपः ।] लक्षणमपीति व्यावृत्तिर्व्यवहारो वा लक्षणस्य प्रयोजनं, यथा गौरितरेभ्यो भिद्यते सास्नादिमत्त्वात् । यत्रेतरभेदभिन्नत्वाभावस्तत्र सास्नादिमत्त्वाभावो यथाऽश्वः । यत्र सानादिमत्त्वं तत्रेतरभेदत्वं, यथा अमुक इति दृष्टान्ते नास्ति, गौमात्रस्य पक्षीकृतत्वादिति । विवादपदमिति । इदं काष्ठादिविवादपदं भूर्वा आपो वा । नैयायिक: प्राह-भूर्गन्धवत्त्वात पृथिवीति व्यवहर्तव्यं, यन्नैवं तन्नैवं, यथा आपः । यत्र पृथ्वीति व्यवहारो न तत्र गन्धवदप्येवमपि न इतरेभ्यो भिद्यते न वेति विवादपदमिति । प्रत्यक्षनिर्दोषदूषितेन्द्रियजन्यं ज्ञानं प्रत्यक्षाभासादि केवलान्वयीति विशेषोऽभिधेयः । प्रमेयत्वादत्राभिधाशब्दस्तविषयोऽभिधेयः प्रमाविषयः प्रमेयः ॥
ननु कथमस्य विपक्षाभावस्तभादिशब्दैरभिधेयानां प्रत्यक्षाप्रमेयान्तवर्तिनामनेकेषां सत्त्वादित्याशड्क्याभिधातृमात्रस्यानभिधेयस्य प्रमातृमात्रस्य प्रमात्रपेक्षया प्रमेयास्यार्थस्यासंभवादविद्यमानविपक्षत्वं युक्तमित्यभिप्रेत्याह- स च केवलान्वय्येवेति । नन्वस्तु पुरुषमात्रस्यानभिधेयोऽप्रमेयश्च नरविषाणादिः । स भवतु विपक्ष इति आह - [सर्वत्र हि प्रामाणिक एवार्थो दृष्टान्तः । स च प्रमेयश्चाभिधेयश्चेति ।] सर्वत्रेति । अप्रमाणिकस्य निषेधानहत्वमुक्तमाचार्यैः, लब्धरूपे क्वचित् क्वचित् तादृगेव निषिध्यते विधानमन्तरेणातो न निषिद्धस्य संभव इति । अनुमानस्य द्वे सामर्थ्य, व्याप्तिः पक्षधर्मता चेति । पक्षेति सन्दिग्धसाध्यधर्मी । धर्मी पक्ष इत्युक्ते विपक्षेऽतिप्रसक्तिः । तन्निरासाय साध्यधर्मीति तावत्युक्ते सपक्षेऽतिप्रसक्तिः । तन्निरासाय सन्दिग्धेति तावत्युक्ते सिषाधयिषायामसत्यामपि पर्वतस्तथा स्यात् । सिषाधयिषाविषयं साध्यमिति बोध्यम्। नन्वत्र सन्दिग्धश्चासौ साध्यश्च स तथा, सन्दिग्धसाध्यो धर्मो यस्य स तथा इति बहुव्रीहिः कर्मधारयगर्भितो भवति उत कर्मधारयो बहुव्रीहिगभितः ? यद्याद्यस्तहि केवलाद् धर्मादनिच् [धर्मादनिच् केवलात् ॥ पा० अष्टा० ५।४।१२४ ॥] इति महाभाष्यसूत्रम्, अथवा द्विपदाद् धर्मादन्निति [सि० है० श० ७।३।१४१] हेमसूत्रम्, एतत्सूत्रद्वयेनात्र समासान्तो न संभवति । द्वितीयपक्षे तु सन्दिग्धत्वं पक्षस्यैव भवति । कथम् ? साध्यो धर्मो यस्यासौ साध्यधर्मा । सन्दिग्धश्चासौ साध्यधर्मा चेति । मैवं, सविशेषणे विधिनिषेधौ विशेषणमुपसङ्क्रामतो विशेष्ये बाधके सतीति न्यायात् विशेषणस्यैव सन्दिग्धत्वं, न तु पक्षस्य विशेषस्य, तेन बहुव्रीहिगभितकर्मधारयः कार्यः। एवं सपक्षेऽपि ज्ञेयमिति ॥
हेत्वाभासानाह - [न च सत्त्वक्षणिकत्वयोाप्तिग्राहकं प्रमाणमस्ति । सोपाधिकतया व्याप्यत्वासिद्धौ उच्यमानायां क्षणिकत्वमन्यप्रयुक्तमित्यभ्युपगतं स्यात् । सोपाधिकतयेति ।] ननु सत्त्वहेतोयाप्तिग्राहकप्रमाणाभावाद् व्याप्यत्वासिद्धतेत्युक्तम् । उपाधिसद्भावाद् व्याप्यत्वासिद्धता किमिति नोच्यते? तत्राह - सोपाधिकतयेति । यथाऽधर्मत्वं हिंसात्वप्रयुक्तं न भवति किन्तु निषिद्धत्वप्रयुक्तं, तद्वत् क्षणिकत्वं सत्त्वप्रयुक्तं न भवति किन्तु परब्रह्मप्रयुक्तमित्युच्यमाने ब्रह्महननादावधर्मत्वमिव क्वचित् क्षणिकत्वमभ्युपगतं स्यात् । तच्चानिष्टम् । क्षणमात्रावस्थायित्वं निर्हेतुको विनाशः क्षणिकत्वमिति सौगतमतानुसारिभिः कक्षीकृतत्वात् । तस्मादेतादृशं क्षणिकत्वं क्वापि न दृष्टमिति सत्त्वक्षणिकत्वयोर्व्याप्तिग्राहकप्रमाणभावादेव सत्त्वहेतोप्प्यात्वासिद्धमित्यर्थः ।।

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220