________________
प्रशमरतिप्रकरणम्
निर्जरण लोकविस्तर धर्म स्वारव्याततत्त्वचिन्ताश्च ।
बोधेः सुदुर्लभत्वं च भावना द्वादश विशुद्धाः ॥ १५० ॥
टीका - भावयितव्यम् - अहर्निशं चिन्तनीयमभ्यसर्नायम् । किं तत् ? अनित्यत्वम् - सर्वस्थानान्यशाश्वतानि, संसारे नास्ति किञ्चिन्नित्यमिति । तथाऽशरणत्वम् - जन्मजरामरणाभिभूतस्य नास्ति कचिदपि शरणम् । तथा एकत्वभावना - एक एवाहम्' इत्यादिका । तथा. ऽन्यत्वभावनी1- अन्य एवाहं स्वजनकेभ्यो धनधान्यहिरण्यसुवर्णादेः शरीरकाच्चेति । तथाs. शुचित्वभावना - आद्युत्तर कारणाशुचित्वादिका । तथा संसारभावना - ' माता भूत्वा दुहिता भार्या स्वामी दासो शत्रुर्भवति' इत्यादिका । तथा कर्माश्रवभावना - आश्रवद्वाराणि विवृतानि कर्माश्रवन्तीति भावयेत्तस्मात् स्थगनीयानीति । तथा संवरविधिः- आश्रवद्वार निरोधः स्थगनम् । निरुद्धेष्वाश्रवद्वारेषु कर्मागमनिरोधः कृतो भवति । तथा निजरभावना निरुद्धेष्वाम्न्यवद्वारेषु पूर्वोपात्तस्य कर्मणः तपसा क्षयो भवतीति तथा लोकविस्तर भावनाम् ' ऊर्द्धाधस्तियलोकेषु भ्रान्तमनादौ संसारे सर्वत्र विस्तृतं जातञ्च' इति चिन्तयेत् । स्वाख्यातधर्मचिन्तन 'क्षमादि दशलक्षणको धर्मः शोभन आख्यातो निर्दोषः भव्य सत्त्वानुग्रहाय ' इति भावयेत् । बोधेश्च दुर्लभता भावनीया - मनुष्य जन्मकर्मभूम्यार्यदेशकुलकल्पतायुरुपलब्धौ सत्यामपि सम्य. क्त्वज्ञानाचरणानि बोधिः, तस्य दुर्लभत्वमहर्निशं भावयेत् । एवमेता द्वादश भावना सततमनुप्रेक्ष्याः ।। १४९-१९० ।।
कारिका १४९-१५० ]
१०३
अर्थ - अनित्यत्व, अशरणत्व, एकत्व, अन्यत्व, अशुचित्व, संसार, कर्मोंके आस्रवकी विधि, संवरकी विधि, निर्जरा, लोकविस्तर, अच्छी तरहसे कहा गया धर्म और ज्ञानकी दुर्लभता ये बारह भावनाएँ हैं । इनका चिन्तन करना चाहिए ।
भावार्थ- सभी वस्तुएँ अनित्य हैं, संसारमें कुछ भी नित्य नहीं है । इस प्रकारके चिन्तन कनेको अनित्यभावना कहते हैं । जन्म, जरा और मृत्युसे घिरे हुए प्राणीको कहीं भी शरण नहीं है, ऐसा चिन्तन करने को अशरणत्व भावना कहते हैं। मैं अकेला ही हूँ इत्यादि विचारनेको एकत्वभावना कहते हैं । अपने कुटुम्बियों, धन-धान्य, सोना-चाँदी वगैरह तथा शरीर आदि से मैं भिन्न हूँ - ऐसा विचारनेको अन्यत्वभावना कहते । शरीरके आदि कारण रज-वीर्य तथा उत्तर कारण मज्जादि धातुएँ अपवित्र हैं । अतः शरीर भी अपवित्रताका घर है - ऐसा चिन्तन करनेको अशुचित्वभावना कहते हैं । संसार में माता, कभी लड़की और पत्नी हो जाती है और पत्नी, माता तथा बहिन हो जाती है । और स्वामी दास तथा शत्रुतक बन जाता है, इस प्रकार संसार - स्वरूपके चिन्तनको संसारभावना कहते हैं । आस्रव के द्वारों के खुले रहने पर कर्म आते हैं । अतः उन्हें बन्द करना चाहिए - ऐसा विचार करने को कर्मास्रवभावना कहते हैं । तथा आस्रवके रोकनेको संवर कहते हैं। आस्रव के द्वारोंके बन्द हो जाने पर कर्मोंका आना रुक जाता है, ऐसा विचारनेको संवरभावना कहते हैं। असके द्वारोंके बन्द होजानेपर तपके
I
१- ना त्वन्य प० । २-ति विभा फ०, ब०, ३- शंतम प० । ४- स्वचत्रमृतं जः प० ।