________________
११२
रायचन्द्रजैनशास्त्रमालायाम्
[ अष्टमोऽधिकारः, भावना
प्राप्तेष्वपि सुदुर्लभा बोधिर्भवति । बोधिः सम्यग्दर्शनसम्यग्ज्ञानलाभः । तत्सम्यक्त्वं शङ्कादिशल्यरहितं सुदुर्लभं भवतीत्यर्थः ॥ १६२ ॥
अर्थ - मनुष्य जन्म, कर्मभूमि, आर्यदेश, कुल, नीरोगता, और आयुके प्राप्त होनेपर तथा श्रद्धा, सद्गुरु और शास्त्र - श्रवण के होनेपर भी सम्यग्ज्ञानका प्राप्त होना बड़ा कठिन है ।
भावार्थ - सबसे पहले मनुष्य जन्मका पाना ही दुर्लभ है । यदि मनुष्य जन्म मिल भी गया तो कर्मभूमिका मनुष्य होना दुर्लभ है । पाँच भरत, पाँच ऐरावत और पाँच विदेह, ये पन्द्रह कर्मभूमियाँ हैं । इनमें ही तीर्थंकर जन्म लेते हैं और सच्चे धर्मका उपदेश करते हैं, तथा यहींसे भव्यजीव मोक्ष प्राप्त करते हैं। मनुष्य जन्म और कर्मभूमि के प्राप्त होनेपर भी मगध, ( बिहार ) बंग, (बंगाल) कलिंग (उड़ीसा) वगैरह आर्य देशोंका मिलना दुर्लभ है। इन तीनोंके मिलने पर भी इक्ष्वाकु - हरिवंश जैसे शुद्ध कुलों का मिलना दुर्लभ है। इन सबके मिलने पर भी नीरोग शरीरका पाना दुर्लभ है । नीरोगता के पानेपर भी दीर्घ आयुका पाना दुर्लभ है । दीर्घ आयु पर्यन्त सब बातोंके मिल जानेपर भी धर्मको जानने की इच्छाका होना दुर्लभ है । धर्मको जानने की इच्छाके होनेपर भी सच्चे धर्मका उपदेष्टा मिलना दुर्लभ है । उपदेष्टा के मिलने पर भी उसका उपदेश सुनना दुर्लभ है । क्योंकि घरके काम-धन्धोंमें व्यग्र रहनेके 'कारण तथा आलस्य, मोह, अनादर, घमंड, प्रमाद, कंजूसी, डर, रंज, अज्ञान, और खेल तमाशेके कारण धर्म-श्रवणकी ओर रुचि ही नहीं होती । मनुष्य जन्मसे लेकर श्रवणपर्यन्त सब बातोंके प्राप्त होनेपर भी सम्यग्दर्शन और सम्यग्ज्ञान का प्राप्त होना बड़ा दुर्लभ है ।
तां दुर्लभां भवशतैर्लब्ध्वाऽप्यतिदुर्लभा पुनर्विरतिः । मोहाद्रागात्कापथविलोकनागौरववशाच्च ॥ १६३ ।।
टीका - तां दुर्लभां सम्यग्दर्शनादिकां बोधिमवाप्य । भूयोऽपि दुर्लभा विरतिः सर्वविरतिर्देशविरतिश्च । किं पुनः कारणं सम्यक्त्वलाभे सति विरतिदुर्लभेत्याह- मोहोऽज्ञानम् । मोह इदं कृत्वा इदं चानुष्ठाय ततः प्रव्रजिष्यामीति, श्रावकधर्मं वा प्रतिपत्स्ये न सर्वत्यागं कर्त्तुं शक्नोमित्येतदज्ञानम् । नेदमवगच्छत्यकाण्डभङ्गरमिंद जीवितं सहसैव ध्वंसते नाम, प्रस्ताव प्रतीक्षत इति । रागाद्वा न लभते विरतिम् । पत्नीपुत्रादिषु, अनुरक्तहृदयो न शक्नोति त्यक्तुं गृहवासरतिम् । कुत्सिताः पन्थानः कापथाः, तैर्विलोकनं चित्तभ्रमः । कः पुनरत्र पन्थाः संसारादुत्तारणे क्षम इति कापथजनितभ्रान्तिदर्शनादपि भ्रंशमवाप्नोति । दूरतर एव चारित्रलाभः । गौरववशाच्चेति गौरवमादरः, शक्तिः ऋद्धिरससुखेषु । ऋद्धिर्विभूतिर्महती द्रव्यसम्पत् तां हातुं न शक्नोति लोभकषायानुगतचेताः । रसेष्वभीष्टेषु तिक्तादिषु शक्तिरादरो गौरवं तं शक्नोति हातुं रसनेन्द्रियवशीकरणात् । सुखगौरवं यथर्तुव्यपेक्षं प्रवातनिवात साधारण शय्यासु शयनाहारमिष्टचन्दनादिविलेपनं गन्धधूपमाल्यादि सेवन मिष्टस्त्री परिभोगश्च तदप्रत्यलः परिहर्तुम् । अतो बोधिलाभे सत्यपि सर्वविरतिर्दुर्लभेत्युक्तम् ॥ १६३ ॥
१- प्रतीत फ० ।