________________
१५२
रायचन्द्रजैनशास्त्रमालायाम् [चतुर्दशोऽधिकारः, षड्व्व्याणि धर्मोपदेश उसे बलपूर्वक त्याग नहीं कराता। उसी प्रकार चलते हुए जीव और पुद्गलोंको धर्मद्रव्य चलने में सहायता करता है। तथा स्वयं ही ठहरे हुए द्रव्योंको अधर्मद्रव्य ठहरने में सहायता करता है। किन्तु ठहरे हुए द्रव्यको बलपूर्वक नहीं ठहराता है । आकाशद्रव्य अवगाहके इच्छुक जीव और पुद्गलोंको अवकाश-दान करता है । सारांश यह है कि तीनों ही द्रव्य अपने अपने कार्योंके प्रति उदासीन कारण हैं; प्रेरक कारण नहीं हैं।
पुद्गलद्रव्यं' कमुप्रकारं विधत्त इत्याहपुद्गलद्रव्यका उपकार कहते हैं:
स्पर्शरसगन्धवर्णाः शब्दो बन्धश्च सूक्ष्मता स्थौल्यम् । संस्थानं भेदतमश्छायोद्योतातपश्चेति ॥ २१६ ॥ कर्मशरीरमनोवाग्विचेष्टितोच्छ्रासदुःखसुखदाः स्युः ।
जीवितमरणोपग्रहकराश्च संसारिणः स्कन्धाः ॥ २१७ ॥
टीका-स्पर्शादयः पुद्गलद्रव्यस्योपकाराः । तथा शब्दपरिणामः पुद्गलानामेवोपकारः । बन्धनं बन्धः कर्मपुद्गलानामात्मप्रदेशानां च क्षीरोदकवत् एकलोलीभावः पुद्गलद्रव्यस्योपकारः । सूक्ष्मतापरिणामः पुद्गलानामुपकारोऽनन्तप्रदेशानां स्कन्धानाम् । तथा स्थौल्यपरिणामोऽभ्रेन्द्रधनुरादीनाम् , संस्थानं चतुरस्रादि पुद्गलोपकारः । भेदःखण्डरूपं सोऽपि पुद्गलपरिणामः । तमोऽन्धकारः परिणामः पुदलद्रव्याणामेवोपकारः । छायापि पुद्गलपरिणामः । उद्योतश्चन्द्रतारका दीनां पुद्गलपरिणामः । आतपो दिनकारादीनां पुद्गलपरिणामः ।। २१६ ॥
कर्म ज्ञानावरणादि पुनलोपकारः । शरीरमौदारिकादि पुद्गलपरिणामः । मनोवाकायाः पुद्गलपरिणामः । विचेष्टितं क्रिया पुद्गलपरिणामः । उच्छासः प्राणापानौ पुद्गलपरिणामः । दुःखं सुखं चेति पुद्गलजनितमेव । जीवितोपग्रहकराः क्षीरघृतादिपुद्गलाः, मरणोपग्रहकरा विषगरादिपुद्गलाः, सर्वेऽप्येते पुद्गलानामुपकाराः । संसारिजीवविषयाः स्कन्धरूपेणपरिणतानां न परमाणुरूपेणति ॥२१७॥
अर्थ--स्पर्श, रस, गन्ध, वर्ण, शब्द, बन्ध, सूक्ष्मता, स्थूलता, आकार, खण्ड, अन्धकार, छाया, चन्द्रमा आदिका प्रकाश, तथा घाम, संसारीजीवोंके ज्ञानावरणादि कर्म, शरीर, मन, वचन, क्रिया, श्वास उच्छ्वास, सुख और दुःख तथा जीवन और मरणमें सहायक स्कन्ध-यह सब पुद्गलका उपकार है।
१- पुद्गलद्रव्यम् ' हत्यारम्य ' छायोद्योतातपश्चेति ' इति सम्पूर्ण कारिकापर्यन्तः पाठो ब० पुस्तके नास्ति ।