Book Title: Prashamrati Prakaranam
Author(s): Rajkumar Jain
Publisher: Paramshrut Prabhavak Mandal
View full book text
________________
प्रशमरतिप्रकरणम्
चरमे सयमे संख्यातीतान् विनिहन्ति चरमकमांशान् । क्षपयति युगपत् कृत्स्नं वेद्यायुर्नामगोत्रगणम् ॥ २८५ ॥
कारिका २८४-२८५-२८६-२८७ ]
टीका - पश्चिमसमयेऽसंख्येयान् विनिहन्ति शादयति । चरमा ये कर्माशांः कर्मभागास्तान् युगपत् क्षपयति । त एव कर्माशा विशिष्यन्ते वेद्यायुर्नामगोत्रगणमिति । एषां कर्मणां ast इति तस्मिन् कृत्स्ने क्षपिता वेद्यादिगणे चरमकर्माशा क्षपिता एव भवन्तीति ॥ २८५ ॥
अर्थ - अन्तिम समयमें बाकी बचे हुए असंख्यात कर्मद लिकों को खपाता है । और इस प्रकार समस्त वेदनीय, आयु, नाम और गोत्रकर्मों के समूहको एकसाथ नष्ट कर डालता है ।
१९७
भावार्थ -- प्रतिसमय असंख्यातगुणे असंख्यातगुणे कर्मदलिकों को खपाते- खपाते जब अन्तिम समय में पहुँचता है तो चारों अघातिकमकी तेरह प्रकृतियों के जो असंख्यातगुणे कर्मदलिक अवशिष्ट रह जाते हैं, उन सबको एकसाथ खपा डालता है । उनके एकसाथ क्षय करते ही अघातिकर्मों का समूल नाश हो जाता है।
ततश्च -
उसके पश्चात्—
सर्वगतियोग्यसंसारमूलकरणानि सर्वभावीनि ।
औदारिकतॆजसकार्मणानि सर्वात्मना त्यक्त्वा ॥ २८६ ॥
. टीका - सर्वा गतयो नरकतिर्यग् मानुष्यदेवाख्यास्तासां योग्यानि संसारमूलकरणानि असारपरिभ्रमणप्रतिष्ठानि निमित्तानीत्यर्थः । औदारिकादीनि न खल्वौदारिकादिभिर्विना सर्वगतयः प्राप्यन्ते । सर्वभावीनि सर्वत्र भवन्ति नरकादिगतिषु शरीराणि औदारिकं तैजसं कार्मण च क्वचिद् वैक्रियतैजसकार्मणानि । सर्वात्मना त्यक्त्वा सर्वेषामात्मा औदारिकादीनां यत् स्वरूपं तेन सर्वेण स्वरूपेण त्यक्त्वा || २८६ ॥
देहत्रयनिर्मुक्तः प्राप्यर्जुश्रेणिवीतिमस्पर्शाम् । समयेनैकेनाविग्रहेण गत्वोर्ध्वमप्रतिघः ॥ २८७ ॥
टीका – सिद्ध्यतस्तु नियमेनैव देहत्रयमौदारिकतैजसकार्मणाख्यं भवति । तेन निरवशेषेण मुक्तो निर्मुक्तो विरहितः । ऋजुश्रेणिवीतिं ऋज्वा श्रेण्या वीतिं गतिम् । प्राप्य ।
१- सिद्धिस्तु-फ० ब० ।

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242