________________
प्रशमरतिप्रकरणम्
चरमे सयमे संख्यातीतान् विनिहन्ति चरमकमांशान् । क्षपयति युगपत् कृत्स्नं वेद्यायुर्नामगोत्रगणम् ॥ २८५ ॥
कारिका २८४-२८५-२८६-२८७ ]
टीका - पश्चिमसमयेऽसंख्येयान् विनिहन्ति शादयति । चरमा ये कर्माशांः कर्मभागास्तान् युगपत् क्षपयति । त एव कर्माशा विशिष्यन्ते वेद्यायुर्नामगोत्रगणमिति । एषां कर्मणां ast इति तस्मिन् कृत्स्ने क्षपिता वेद्यादिगणे चरमकर्माशा क्षपिता एव भवन्तीति ॥ २८५ ॥
अर्थ - अन्तिम समयमें बाकी बचे हुए असंख्यात कर्मद लिकों को खपाता है । और इस प्रकार समस्त वेदनीय, आयु, नाम और गोत्रकर्मों के समूहको एकसाथ नष्ट कर डालता है ।
१९७
भावार्थ -- प्रतिसमय असंख्यातगुणे असंख्यातगुणे कर्मदलिकों को खपाते- खपाते जब अन्तिम समय में पहुँचता है तो चारों अघातिकमकी तेरह प्रकृतियों के जो असंख्यातगुणे कर्मदलिक अवशिष्ट रह जाते हैं, उन सबको एकसाथ खपा डालता है । उनके एकसाथ क्षय करते ही अघातिकर्मों का समूल नाश हो जाता है।
ततश्च -
उसके पश्चात्—
सर्वगतियोग्यसंसारमूलकरणानि सर्वभावीनि ।
औदारिकतॆजसकार्मणानि सर्वात्मना त्यक्त्वा ॥ २८६ ॥
. टीका - सर्वा गतयो नरकतिर्यग् मानुष्यदेवाख्यास्तासां योग्यानि संसारमूलकरणानि असारपरिभ्रमणप्रतिष्ठानि निमित्तानीत्यर्थः । औदारिकादीनि न खल्वौदारिकादिभिर्विना सर्वगतयः प्राप्यन्ते । सर्वभावीनि सर्वत्र भवन्ति नरकादिगतिषु शरीराणि औदारिकं तैजसं कार्मण च क्वचिद् वैक्रियतैजसकार्मणानि । सर्वात्मना त्यक्त्वा सर्वेषामात्मा औदारिकादीनां यत् स्वरूपं तेन सर्वेण स्वरूपेण त्यक्त्वा || २८६ ॥
देहत्रयनिर्मुक्तः प्राप्यर्जुश्रेणिवीतिमस्पर्शाम् । समयेनैकेनाविग्रहेण गत्वोर्ध्वमप्रतिघः ॥ २८७ ॥
टीका – सिद्ध्यतस्तु नियमेनैव देहत्रयमौदारिकतैजसकार्मणाख्यं भवति । तेन निरवशेषेण मुक्तो निर्मुक्तो विरहितः । ऋजुश्रेणिवीतिं ऋज्वा श्रेण्या वीतिं गतिम् । प्राप्य ।
१- सिद्धिस्तु-फ० ब० ।