SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ प्रशमरतिप्रकरणम् चरमे सयमे संख्यातीतान् विनिहन्ति चरमकमांशान् । क्षपयति युगपत् कृत्स्नं वेद्यायुर्नामगोत्रगणम् ॥ २८५ ॥ कारिका २८४-२८५-२८६-२८७ ] टीका - पश्चिमसमयेऽसंख्येयान् विनिहन्ति शादयति । चरमा ये कर्माशांः कर्मभागास्तान् युगपत् क्षपयति । त एव कर्माशा विशिष्यन्ते वेद्यायुर्नामगोत्रगणमिति । एषां कर्मणां ast इति तस्मिन् कृत्स्ने क्षपिता वेद्यादिगणे चरमकर्माशा क्षपिता एव भवन्तीति ॥ २८५ ॥ अर्थ - अन्तिम समयमें बाकी बचे हुए असंख्यात कर्मद लिकों को खपाता है । और इस प्रकार समस्त वेदनीय, आयु, नाम और गोत्रकर्मों के समूहको एकसाथ नष्ट कर डालता है । १९७ भावार्थ -- प्रतिसमय असंख्यातगुणे असंख्यातगुणे कर्मदलिकों को खपाते- खपाते जब अन्तिम समय में पहुँचता है तो चारों अघातिकमकी तेरह प्रकृतियों के जो असंख्यातगुणे कर्मदलिक अवशिष्ट रह जाते हैं, उन सबको एकसाथ खपा डालता है । उनके एकसाथ क्षय करते ही अघातिकर्मों का समूल नाश हो जाता है। ततश्च - उसके पश्चात्— सर्वगतियोग्यसंसारमूलकरणानि सर्वभावीनि । औदारिकतॆजसकार्मणानि सर्वात्मना त्यक्त्वा ॥ २८६ ॥ . टीका - सर्वा गतयो नरकतिर्यग् मानुष्यदेवाख्यास्तासां योग्यानि संसारमूलकरणानि असारपरिभ्रमणप्रतिष्ठानि निमित्तानीत्यर्थः । औदारिकादीनि न खल्वौदारिकादिभिर्विना सर्वगतयः प्राप्यन्ते । सर्वभावीनि सर्वत्र भवन्ति नरकादिगतिषु शरीराणि औदारिकं तैजसं कार्मण च क्वचिद् वैक्रियतैजसकार्मणानि । सर्वात्मना त्यक्त्वा सर्वेषामात्मा औदारिकादीनां यत् स्वरूपं तेन सर्वेण स्वरूपेण त्यक्त्वा || २८६ ॥ देहत्रयनिर्मुक्तः प्राप्यर्जुश्रेणिवीतिमस्पर्शाम् । समयेनैकेनाविग्रहेण गत्वोर्ध्वमप्रतिघः ॥ २८७ ॥ टीका – सिद्ध्यतस्तु नियमेनैव देहत्रयमौदारिकतैजसकार्मणाख्यं भवति । तेन निरवशेषेण मुक्तो निर्मुक्तो विरहितः । ऋजुश्रेणिवीतिं ऋज्वा श्रेण्या वीतिं गतिम् । प्राप्य । १- सिद्धिस्तु-फ० ब० ।
SR No.022105
Book TitlePrashamrati Prakaranam
Original Sutra AuthorN/A
AuthorRajkumar Jain
PublisherParamshrut Prabhavak Mandal
Publication Year1951
Total Pages242
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy