Book Title: Prashamrati Prakaranam
Author(s): Rajkumar Jain
Publisher: Paramshrut Prabhavak Mandal

View full book text
Previous | Next

Page 226
________________ परिशिष्ट -indian १-अवचूरिः। अवचूणीं-उँ नमः । श्रीप्रशमरतेः-शास्त्रस्य पीठबन्धः कषायरांगादिमरणार्थाः । अष्टौ च मदस्थानान्याचारो भावना धर्मः॥ १॥ तदनुकथा जीवींद्या उपयोगो मोवाः ( वः ) षडविघं ट्रेव्यम् । चरण शीलांगानि च ध्यान श्रेणि सदघाताः॥२॥ योगनिरोधः क्रमशः शिवगैमनविधानमन्तफलमस्याःद्वाविंशत्यधिकारा मुख्या इह धर्मकथिकायाम् ॥ ३ ॥ श्रीउमास्वातिवाचकः पञ्चशतप्रकरणप्रणेता प्रशमरतिप्रकरणं प्ररूपयन्नादौ मंगलमाहनामे० चरमो देहः कायश्चरमदा वा चरमभवदायिनी ईहा येषाम् ॥ १॥ महाविदेहादिभवान् । 'चः' समुच्चये। जिनागमात् किञ्चिदन्यत् प्रशमरतिप्रकरणमियर्थः॥२॥ अनन्तानि बहूनि अक्षाणि वा गमा मार्गाः सदृशपाठाश्च । पर्यायाः क्रियाध्यवसायरूपा भेदाः क्रमपरिवर्तिनश्च घटादिशब्दानां कुटादिनामान्तराणि वा । अर्थाः शब्दानामभिधेयानि द्रव्यगणितादयश्च धर्मास्तिकायादयो वा। हेतवोऽपूर्वार्थो गर्जनोपायाः अन्यथाऽनुपपत्तिलक्षणाश्च । नया: प्राप्तार्थरक्षणोपाया गमादयः। शब्दाश्चित्रभाषादयः। संस्कृतप्राकृतादयश्च । रत्नानि आमीषध्यादयश्च ॥ ३ ॥ श्रुतमागमो बुद्धिरोत्पत्त्यादिका (रौत्पातिक्यादिका) मतिस्त एव विभवो धनं तेन परिहीणकः । अत्रयवानामर्थप्राधान्यानामुञ्छको मीलनं गवेषयितुं सर्वशपुरप्रवेशमिच्छुः॥४॥ चतुर्दशपूर्वविद्भिः या इति संबन्धो योज्यः । प्रथिताः प्रकाशिताः॥५॥-विनिर्गताः श्रुतग्रन्थानुसारिण्यो वाचो विपुष इस परिशा टिपायाः आगमवचनप्राधान्यावयवभूताः कृपणेनेव संपण्ड्य उत्सेषिकाः परिशाटिताः॥६॥ श्रुतवाक्पुलाकिकाबहुमानसामर्थ्यौकितया कलुष-. तुच्छया प्रशमस्पृहकत्वेनानुसता कृता विरागमागोत्पादिका विगगपथः पदं स्थानं यस्या वा ॥ ७॥ अवगीतोऽनादरणीयोऽयों यस्याः साशन वा निषेधे गंभीरप्रधानभावार्था अंगीकर्तव्या ॥८॥ अत्र सतां सौजन्य विषये कारण सत्स्वभावादन्यत् कोऽपि कि वक्ष्यति अपि तु नेति । वा तस्मादर्थे। हिः यस्मादर्थे । निसर्गः स्वभावतया सष्ठ निपूणोऽपि इति भणति कः तेनामत्सरिणा स्वभावेन कृता ॥९॥ प्रकाशतां प्रकटतां । कृष्णिमानमपि विभ्रत् शोभते निःसारं यत्किंचित् ॥ १०॥ काहलमपि अव्यक्ताक्षरं असंबद्धं प्रलपितमपि अनर्थकवचनमपि प्रख्यातिम् ॥ ११॥ गणधरादिभिस्तेषां ज्ञानादीनां भावानां पश्चात्कीर्तनमनुकीर्तनम् ॥ १२॥ पूर्वसेवितमपि पुनः पुनः सेव्यते अनुयोजनीयं वाक्यबन्धेन ॥ १३ ॥ अर्थाभिध वि पदं शास्त्रम् ॥ १४ ॥ आजीवनाकृते कर्म कृष्यादि हेतुः कारणं अभ्यसनीयः ॥ १५ ॥ बाह्यवस्तुभिः रू है कीभावेनाध्यवसायः इष्टप्राप्तौ तोषः ॥ १८॥ मिथ्यात्वोपहतया कलुषया दृष्टया विपरीतया युक्तः मल उपचितकर्मराशिः पञ्चाश्रवमलबहुलश्च अभिसन्धानं तीव्र ध्यवसायः ॥ २०॥ विनिर्णयः संक्लेशः कालुष्यं विशुद्धिनैर्मल्यं तयोर्लक्षणं परिज्ञानं । संज्ञा एव कलयः ॥ २१ ॥ बन्धनं स्पष्टं बन्धमात्रं दवरक बद्धसूचीकलापवत् भ्मातसूचीनां परस्परसंलुलितमिव निकाचितं कुट्टितस्चीकलापवत् निरन्तरं बहुविधघोलद्धान्त: २२ ॥ कर्षितो विलिखितः कृयों दीन: अनुगत आसक्तनवनवाभिलाषः क्रोधी मानीत्यादिकथनीयताम् ॥ २३ ॥ वक्तुमपि शक्तः आस्तां परिहर्तुम् ।। २४ ॥ आप्नोतीति सर्वेष्वपि पदेषु योज्यम् ॥ २५ ॥ आत्मीयेनैव दोषेणोपहतों भवति ॥ २८ ॥ सर्वेषामपायानां स्थानस्य धूतादिसर्वव्यसनराजमार्गस्य सर्वसंचरणपथस्य ग्रासीभूतः क्षणमपि स्तोककालमपि आस्तां प्रभूतकालं दुःखादन्यत् सुखमुपगच्छेदिति प्रतीतिः ॥ २९॥ भवे नरकादौ संसरण तत्र दुर्गमागों विषमाध्वा तस्य प्रणेतारो नायका आदेशका एते कषायाः कारणभूतत्वात् ॥३०॥ ममकाराहंकारयो रागद्वेषावपरपर्यायः पदद्वयस्यपर्याये बलमान्तरम् ॥ ३१ ॥ द्वन्द्वं युगलं, समास, संक्षेपः ॥ ३२ ॥ मिथ्यादर्शनं तत्त्वाश्रद्धानन्क्षणं, प्रमादो मद्यादिः, योगाः सत्यादयः, तन्मिथ्यात्वाविरतिप्रमादादि प्र.२८

Loading...

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242