________________
१०६
रायचन्द्रजैनशास्त्रमालायाम् [अष्टमोऽधिकारः, भावना फलको भी अकेला ही भोगता है । जीवका हित संयमका पालन करना अथवा उसके द्वारा प्राप्त होनेवाला मोक्ष ही है, जो कभी भी नाश को प्राप्त नहीं होता। अतः जब यह जीव अकेला ही कष्ट भोगता है तो उसे अकेले ही अपना हित-साधन भी करना चाहिए।
अन्यत्वभावनामधिकृत्याहअन्यत्वभावनाको कहते हैं:
अन्योऽहं स्वजनात्परिजनाच विभवाच्छरीरकाचेति ।
यस्य नियता मतिरियं न बाधते तं हि शोककलिः ॥१५४॥
टीका-स्वोजनः स्वजनो मातापित्रादिः पत्नीपुत्रादिश्च। अस्मादहमन्यो विभिन्न पृथकर्मा । परिजनो दासदासीप्रभृतिः । अस्माच्च परिजनादन्य एवाहम् । विभवों धनधान्यादिः कनकरजतवस्त्रादि । अस्मादन्योऽहम् । शरीरकमुपभोगाधिष्ठानम्, तस्मादप्यत्यन्तभिन्न एवाहम् । इत्थं यस्येयं बुद्धिर्नियता नक्तंदिनमालोचिका, न बाधते तं न पीडयति । हि शब्दो यस्मादर्थे । यत्तदोर्नित्याभिसम्बन्धात् । यस्मादेवं भावयन्न बाध्यते शोककलिना, तस्मादन्यतर ( दन्यत्व ) भावना कार्यों ॥ १५४ ॥
___ अर्थ-मैं अपने कुटुम्बियों, नौकर-चाकरों, धन-धान्य सम्पदा और शरीरसे विभिन्न हूँ। जिसकी इस प्रकारकी निश्चित मति है उसे शोकरूपी कलिकाल कष्ट नहीं देता।
भावार्थ-जिसकी बुद्धिमें रात-दिन यही विचार बना रहता है कि मैं माता, पिता, पत्नी, पुत्र वगैरह कुटुम्बियोंसे भिन्न हूँ, दासी-दास वगैरह परिजनोंसे भिन्न हूँ, धन-धान्य, सोना-चाँदी, वस्त्र वगैरह विभवसे भिन्न हूँ, भोग-उपयोगके आश्रय इस शरीरसे भी भिन्न हूँ, उसे कभी भी शोक नहीं सताता । अतः अन्यत्वभावना करनी चाहिए।
अशुचित्वभावनामधिकृत्याहअशुचित्वभावनाको कहते है:
अशुचिकरणसामर्थ्यादाद्युत्तरकारणाशुचित्वाच ।
देहस्याशुचिभावः स्थाने स्थाने भवति चिन्त्यः ॥ १५५॥
टीका-शुचिनोऽपि द्रव्यस्याशुचित्वकरणमस्ति सामर्थ्य शक्तिदेहस्य । कर्पूरचन्दनागरुकुंकुमादि द्रव्यं देहसंपर्कादशुच्येव जायते । तस्मादशुचिकरणसामर्थ्यादेहस्याशुचित्वमनुचिन्तनीयम् । यथाह
"एतावदेतदशुचि नान्यत् किञ्चिन्न विद्यते ।
यथा कायः कैलेरङ्गं यद्वा तेनैव दूषितम् ॥" १-वध्यते-ब० । २-अशुचित्व भावना कार्या-फब० । ३-अगरकर्पू-फ०। ४-काले-फ० ब०।