________________
रायचन्द्र जैनशास्त्रमालायाम्
[ अष्टमोऽधिकारः, भावना
टीका - सर्वे च तेऽर्थाश्च शब्दरूपगन्धरसस्पर्शाः । इन्द्रियैः संगताः - इन्द्रियाणां गोचरतां गतास्तेषु । वैराग्यमार्गविघ्नेषु वैराग्यमार्गः सम्यग्ज्ञानक्रियाः, तद्विघ्नेषु-तदन्तरायकारिषु । शब्दादिविषयेषु । परिसंख्यानं कार्यम् - इत्वरानेतान् शब्दादीन् विज्ञाय निसारानायतावहितान् परिसंख्याय प्रत्याख्याय गोचरवर्तिनोऽपि रागद्वेषवर्जनद्वारेण 'ज्ञानपरिज्ञया प्रत्याख्यानपरिज्ञया च' इत्युभाभ्यां प्रकाराभ्यां परिसंख्यानं कार्यमित्यर्थः । कस्मात्पुनः संख्यायन्ते गोचरमागता विषयाः शब्दादयः ? इत्याह- कार्यं परमिच्छता नियतम् '। कार्य सकलकर्मक्षयलक्षणो मोक्षः । प्रकृष्टं परम् । धर्मार्थकाममोक्षाणां मोक्षाख्यमेव कार्य परं कार्यम् । कामस्य दुःखात्मकत्वात् दुःखहेतुत्वात् तत्साधनव्यभिचारात् । अर्थस्यार्जनरक्षणक्षय सङ्गहिंसादिदोषदर्शनात् अनर्थानुबन्धित्वाच्च नृसुरैश्वर्याणां क्षयातिशयुक्तत्वात् । अभ्युदयलक्षणस्य धर्मस्यार्थ कामफलत्वात् दुष्टता । सर्वत्र चात्यन्तिकैकान्तिकसुखस्वभावत्वात परं कार्यं मोक्षः । तमिच्छता । नियतं 'शाश्वतम्' इत्यर्थः । तच्चेच्छता परं कार्यं विषयसुखेषु निस्पृहेण भवितव्यम् ॥ १४८ ॥
१०२
अर्थ - उत्कृष्ट कार्य मोक्षके अभिलाषी मुनिको वैराग्यके मार्गमें विघ्न करनेवाले इन्द्रिय सम्बन्धी समस्त विषयों में सर्वदा नियम करना चाहिए ।
भावार्थ - शब्द, रूप, गन्ध, रस और स्पर्शये पाँचों इन्द्रियोंके विषय हैं । ये सभी विषय वैराग्य के मार्ग - सम्यग्ज्ञान और सम्यक् चारित्रमें बाधा डालते हैं । अतः इनको विनाशी, साररहित और उत्तरकालमें अहितकारक जानकर त्यागना चाहिए । धर्म, अर्थ, काम और मोक्षमेंसे मोक्ष ही उत्कृष्ट पुरुषार्थ है; क्योंकि काम पुरुषार्थ तो दुःखका कारण होनेसे दुःख स्वरूप ही है । अर्थ पुरुषार्थमें अर्थ कमाने, रक्षा करने और नाश होने वगैरह में अनेक दोष पाये जाते हैं । वह अनर्थका कारण है । मनुष्य तथा देवोंका भी ऐश्वर्य नष्ट हो जाता है । अतः क्लेशका कारण है । पुण्यानुबन्धी धर्म पुरुषार्थका फल अर्थ और काम है | अतः सर्वथा अविनाश और सुख स्वरूप होने के कारण मोक्ष ही परम पुरुषार्थ है 1 जो मुनि उस परम पुरुषार्थको प्राप्त करना चाहता है, उसे उक्त विषय-सुखमें निःस्पृह वांछारहित होना चाहिए ।
'निस्पृहता चानित्यत्वादिभावन। यत्ता' इत्याह
निःस्पृहता, अनित्यादि बारह भावनाओंके अधीन है। अतः ग्रन्थकार बारह भावनाओं के चिन्तन करने का उपदेश देते हैं:
भावयितव्यमनित्यत्वमशरणत्वं तथैकतान्यत्वे ।
अशुचित्वं संसारः कर्माश्रवसंवरविधिश्च ।। १४९ ॥
१ – त्यतादि-ब ० |-यता भा-फ० ।-त्यादि मा मु० ।