Book Title: Prashamrati
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 4
________________ कषायरागादिकर्माधिकाराः [28-37] सायाशीलः पुरुषो यद्यपि न करोति किंचिदपराधम् / सयेवाधिश्वास्यो भवति तयाप्यात्मदोषहतः॥२८॥ सर्वधिनाशाययिणः सर्वव्यसनैकराजमार्गस्य / लोभस्य को मुखगतःकणमपि दुःखान्तरमुपेयात् // 2 // एवं क्रोधो मानो माया लोजश्च दुःखहेतुत्वात् / सत्यानां भवसंसारदुर्गमार्गप्रणेतारः // 30 // __ ममकाराहंकारावेषां मूलं पदद्वयं भवति / रागद्वेषावित्यपि तस्यैवान्यस्तु पर्यायः॥३१॥ मायालोनकायश्चेत्येतद्रागसंशितं वंद्वम् / कोयो मानश्च पुनष इति समासनिर्दिष्टः // 3 // मिथ्यादृष्ट्यविरमणप्रमादयोगास्तयोर्बलं दृष्टम् / तदुपगृहीतावष्टविधकर्मवन्धस्य हेतू तौ // 33 // सज्ञानदर्शनावरणवेद्यमोहायुषां तथा नानः / गोत्रान्तराययोश्चेति कर्मबन्धो ऽष्टधा मौलः // 30 // पश्चनबध्यापिशतिकश्चतुःषटूसप्तगुणन्नेदः / दिपचनेद इति सप्तनव तिन्नेदास्तयोत्तरतः // 35 // प्रकृतिरियमनेकविधा स्थित्यनुभावप्रदेशतस्तस्याः / तीव्रो मन्दो मध्य इति नवति बन्धोदय विशेषः // 36 // तत्र प्रदेशबन्धो योगात्तदनुभवनं कषायवशात् / स्थितिपाकविशेषस्तस्य नवति लेश्याविशेषेण // 27 //

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27