Book Title: Prashamrati
Author(s):
Publisher:
View full book text
________________ 24 जीवाद्याः-उपयोगाः-भावः-द्रव्याणि.[२१८-२२७] सम्यक्त्वज्ञानचारित्रवीर्य शिक्षामुणा जीवाः // 16 // पुदलकर्म शुनं यत्तत्पुण्यमिति जिमशासने दृष्टम् / यदशुनमय तत्पापमिति नवति सर्वज्ञनिर्दिष्टम् // 1 // योमः शुद्धः पुण्यास्रवस्तु पापस्य तद्विपर्यासः। वाकायमनोगुप्तिनिरास्रवः संघरस्तूक्तः॥ 20 // संवृततपउपधानातु' निर्जरा कर्मसन्ततिबन्धः / बन्धवियोगो मोदस्त्विति संकेपानवपदार्थाः // 21 // एतेष्वध्यवसायो यो ऽर्थेषु विनिश्चयेन तत्त्वमिति / सम्यग्दर्शनमेतत्तु तनिसर्गादधिगमाद्वा // // शिक्षागमोपदेशश्रवणान्येकाथिकान्यधिगमस्य / एकार्थः परिणामों नवति निसर्गः वनावश्च // 123|| एतत्सम्यग्दर्शनमनधिगमविपर्ययौ तुरे मिथ्यात्वम् / ज्ञानमथ पञ्चभेदं तत्प्रत्यहं परोदं च // // तत्र परोदं द्विविधं श्रुतमाभिनिबोधिकं च विज्ञेयम् / प्रत्यर्क त्ववधिमनःपर्यायौ केवलं चेति // 25 // एषामुत्तरभेदविषयादिभिर्भवति विस्तराधिगमः। एकादीन्येकस्मिन् भाज्यानि त्वाचतुर्म्य इति // 226 / / सम्यग्दृष्टेनिं सम्यग्ज्ञानमिति नियमतः सिद्धम् / आद्यत्रयमझानमपि भवति मिथ्यात्वसंयुक्तम् // 7 // . Var. H तप उपपानं तु. 2 H. तशब्दात् संशयश्च.

Page Navigation
1 ... 22 23 24 25 26 27