Book Title: Prashamrati
Author(s):
Publisher:
View full book text
________________ चरणं-शोलाङ्गानि. [237-244] unnamun प्रत्यक्ष प्रशमसुखं न परवशं च न व्ययप्राप्तम् // 37 // निर्जितमदमदनानां वाकायमनोविकाररहितानाम् / विनिवृत्तपराशानामिहैव मोक्षः सुविहितानाम् // 3 // शब्दादिविषयपरिणाममनित्यं दुःखमेव च ज्ञात्वा / ज्ञात्वा च रागदोषात्मकानि दुःखानि संसारे // 39 // स्वशरीरे ऽपि न रज्यति शत्रावपि न प्रदोषमुपयाति / रोगजरामरणभयैरव्यथितो यः स नित्यसुखी // 20 // धर्मध्यानानिरतस्त्रिदण्ड विरतस्त्रिगुप्तिगुप्तात्मा। सुखमास्ते निदो जितेंद्रियपरीषहकषायः // 24 // विषयसुखनिरनिलाषःप्रशमगुणगणाभ्यलंकृतःसाधुः। द्योतयति यथा न तथा सर्वाण्यादित्यतेजांसि // 24 // (सम्यग्दृष्टिनिी विरतितपोबलयुतो ऽप्यनुपशान्तः। तं न लन्नते गुणं यं प्रशमगुणमुपाश्रितो लन्नते)२॥ सम्यग्दृष्टिनिी विरतितपोध्यानन्नावनायोगैः। शीलागसहस्राष्टादशकमयत्नेन साधयति // 343 // धर्माद्ब्रन्यादीन्द्रियसंज्ञाभ्यः करणतश्च योगाच्च / शीलाङ्गसहस्राणामष्टादशकस्य निष्पत्तिः॥ 244 // शीलार्णवस्य पारं गत्वा संविग्रसुगममार्गस्य / 1 A. द्योतयति यथा सर्वाण्यादिसः सर्वतेजांसि. 2 A. adds this verse and of. 127. 3 Var. H. पारस्य.

Page Navigation
1 ... 24 25 26 27