Book Title: Prashamrati
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 27
________________ [245-253] प्रशमरतिः धर्मध्यानमुपगेता वैराग्यं प्राप्नुयाद्योग्यम् // 245 // आज्ञा विचयमपायविचयं च सद्ध्यानयोगमुपसृत्य / तस्माद्विपाकविचयमुपयाति संस्थानविचयं च // 6 // आप्तवचनं प्रवचनं चाज्ञा विचयस्तैदर्थनिर्णयनम् / आस्रवविकथागौरवपरीषदायैरपायस्तु२ // 7 // अशुनशुभकर्मपाकानुचिन्तनार्थो विपाकविचयः स्यात्। द्रव्यक्षेत्राकृत्यनुगमनं संस्थानविचयस्तु // 24 // जिनवरवचनगुणगणं संचिन्तयतो वधाद्यपायांश्च / कर्मविपाकान विविधान संस्थानविधीननेकांश्च // 249 // नित्योद्विग्नस्यैवं क्षमाप्रधानस्य निरनिमानस्य / धुतमायाकलमलनिर्मलस्य जितसर्वतृष्णस्य // 50 // तुल्यारण्यकुलाकुल विविक्तबन्धुजनशत्रुवर्गस्य / समवासीचन्दनकल्पनप्रदेहादिदेहस्य // 251 // आत्मारामस्य सतः समतृणमणिमुक्तलेष्टुकनकस्य / खाध्यायध्यानपरायणस्य दृढमप्रमत्तस्य // 25 // अध्यवसायविशुद्धेः प्रशस्तयोगैर्विशुद्ध्यमानस्य / चारित्रशुद्विमग्र्यामवाप्य लेझ्याविशुद्धिं च // 253 / / तस्यापूर्वकरणमथ घातिकर्मक्षयैकदेशोत्थम् / 1 A. वाज्ञाविजयः 2 A. परीपहायेष्वपायस्तु. 3 A. कलिमल. 4 A. प्रमत्त.

Loading...

Page Navigation
1 ... 25 26 27