Book Title: Prashamrati Author(s): Publisher: View full book textPage 1
________________ // अथ प्रशमरतिः प्रारभ्यते // wo worनाभेयाद्याः सिदार्थराजसूनुचरमाश्चरमदेहाः। पञ्च नव दश चं दशविधधर्मविधिविदोजयन्ति जिनाः॥१ जिनसिझचार्योपाध्यायान् प्रगिपत्य सर्व प्रशमरतिस्वार्थ वक्ष्ये जिनशासनात्किंचित् // 2 // यद्यप्यनन्तगमपर्ययार्थहेतुनयशब्दरत्नाढ्यम् / सर्वज्ञशासनपुरं प्रवेष्टुमबहुश्रुतैर्दुःखम् // 3 // श्रुतबुझिविभवपरिहीराकस्तथाप्यहमशक्तिमविचिन्त्य। द्रमक श्वावयवोंछकमन्वेष्टुं तत्प्रवेशेप्सुः॥४॥ बहुभिर्जिनवचनावपारगतैः कविवृषैर्महामतिभिः। पूर्वमनेकाः प्रथिताः प्रशमजननशास्त्रपातयः॥ 5 // ताभ्यो विसृताः श्रुतवाक्पुलाकिकाः प्रवचनाश्रिताः काश्चित् / पारंपर्यादुच्छेषिकाः कृषणकेन संहृत्य // 6 // तद्भक्तिबलार्पितया मयाप्यविमलाल्पया खमतिशक्त्या। प्रशमेष्टतयानुसृता विरागमार्गकपदिकेयम् // 7 // यद्यप्यवगीतार्था न वा कठोरप्रकष्टभावार्था / सद्भिस्तथापि मय्यनुकम्पैकरसैरनुप्राह्यम् // 8 // 1 P. omitr. - -Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 ... 27