Book Title: Prashamrati
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 12
________________ 12 अष्टौ मदस्थानानि-आचारः [105-114] सुव्याकुलहृदयेनापि निश्चयेनागमः कार्यः॥१०५॥ आदावत्यभ्युदया मध्ये शृङ्गारहास्यदीप्तरसाः। निकषे विषया बीभत्सकरुणलजाभयप्रायाः॥१०६ / / यद्यपि निषेव्यमाणा मनसः परितुष्टिकारका विषयाः। किंपाकफलादनवद्भवन्ति पश्चादतिदुरन्ताः॥ 10 // यहच्छाकाष्टादशमनं बहुभक्ष्यपेयवत्स्वादु / विषसंयुक्तं भुक्तं विपाककाले विनाशयति // 108 // तहदुपचारसंभृतरम्यकरागरससेविता विषयाः। जवशतपरम्परास्वपि दुःखविपाकानुबन्धकराः // 10 // अपि पश्यतां समक्षं नियतमनियतं पदे पदे मरणम् / येषां विषयेषु रतिनवति न तान्मानुषान्गणयेत् // 11 // विषयपरिणामनियमो मनोऽनुकूलविषयेष्वनुप्रेक्ष्यः। द्विगुणो ऽपि च नित्यमनुग्रहोऽनवद्यश्व संचिन्त्यः॥१११।। इति गुणदोषविपर्यासदर्शनाद्विषयमूर्छितो ह्यात्मा। नवपरिवर्तनलीरुनिराचारमवेक्ष्य परिरक्ष्यः // 11 // सम्यक्त्वज्ञानचारित्रतपोवीर्यात्मको जिनैः प्रोक्तः / पञ्चविधो ऽयं विधिवत्साध्वाचारः समनुगम्यः // 113 // षड्जीवकाययतना लौकिकसन्तानगौरवत्यागः। शीतोष्णादिपरीषहविजयः सम्यक्त्वमविकम्प्यम्॥११५ 1. H. समधिगम्यः

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27