Book Title: Prashamrati
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 16
________________ आचारः-भावनाः [143-151] यज्ज्ञानशीलतपसामुपग्रहं निग्रहं च दोषाणाम् / कल्पयति निश्चये यत्नत्कल्पमकल्पमवशेषम् // 15 // यत्पुनरुपघातकरं सम्यक्त्वज्ञानशीलयोगानाम् / तत्कल्पमप्यकल्पं प्रवचनकुत्साकरं यच्च // 144 // किंचिच्छुइंकल्प्यमकटप्यं स्यात्स्यादकटप्यमपिकल्प्यम् पिण्डः शय्या वस्त्रं पात्रं वा नेषजाद्यं वा // 14 // देशं कालं पुरुषमवस्थामुपयोगशुपिरिणामान / प्रसमीक्ष्यन्नवतिकल्पनैकान्तात्कटपते कल्पम् // तञ्चिन्त्यं तद्भाष्यं तत्कार्यं नवति सर्वथा यतिना। नात्मपरोनयबाधकमिह यत्परतश्च सर्वातम्॥१४७॥ सर्वार्थेष्विन्द्रियसंगतेषु वैराग्यमार्गविघ्नेषु / परिसङ्ख्यानं कार्य कार्य परमिच्छता नियतम् // 14 // नावयितव्यमनित्यत्वमशरणत्वं तथैकतान्यत्वे / अशुचित्वं संसारः कर्मास्रवसंवरविधिश्च // 14 // निर्जरणलोकविस्तरधर्मस्वाख्याततत्त्वचिन्ताश्च / बोधेः सुदुर्लनत्वं च नावना द्वादश विशुद्धाः॥१५॥ इष्टजनसंप्रयोगार्द्ध विषयसुखसंपदस्तथारोग्यम् / दहश्च यौवनं जीवितं च सर्वाण्यनित्यानि // 151 // जन्मजरामरणनयैरनिद्रुते व्याधिवेदनाग्रस्ते। 1 Var. H. उपघात.

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27