Book Title: Prashamrati
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 17
________________ [152-161] प्रशमरतिः जिनपरवचनादन्यत्र नास्ति शरणं कचिल्लोके // 15 // एकस्य जन्ममरणे गतयश्च शुन्नाशुना नवावर्ते। तत्मादाकालिकहितमेकेनैवात्मनः कार्यम् // 153 // अन्यो ऽहं स्वजनात्परिजनाच विनर्वाच्छरीरकाञ्चेति / यत्य नियता मतिरियं न बाधते तं हिशोककलिः॥१५४ अशुचिकरणसामर्थ्यादाद्युत्तरकारणाशुचित्वाच / देहस्याशुचिन्नावः स्थाने स्थाने नवति चिन्त्यः // 15 // माता भूत्वा दुहिता नगिनी नार्या च नवति संसारे। ब्रजति सुतः पितृतां भ्रातृतां पुनः शत्रुतां चैव // 156 // मिथ्याष्टिरविरतः प्रमादवान् यः कषायदण्डलाचः। तस्य तथास्रवकर्मणि यतेत तन्निग्रहे तस्मात् // 157 // या पुण्यपापयोरग्रहणे वाकायमानसी वृत्तिः१ / सुसमाहितो हितः संवरो वरददेशितश्चिन्त्यः॥१५८॥ यहहिशोषणापचितो ऽपि यत्नेन जीर्यते दोषः। तद्वत्कर्मोपचितं निर्जरयति संवृतस्तपसा // 15 // लोकस्याधस्तिर्यविचिन्तयेदूर्ध्वमपि च बाहल्यम् / सर्वत्र जन्ममरणे रूपिद्रव्योपयोगांश्च // 160 // धर्मो ऽयं स्वाख्यातो जगद्वितार्थं जिनैर्जितारिगणैः ये ऽत्र रतास्ते संसारसागरं लीलयोत्तीर्णाः॥११॥ 1 Var. H. गुप्तिः 2 A. विशेषणात्. 3 A. तिर्यत्तवं.

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27