Book Title: Prashamrati
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 18
________________ भावनाः-धर्मः [162-171] मानुष्यकर्मभूम्यार्यदेशकुलकल्यतायुरुपलब्धौ / श्रद्धाकथकश्रवणेषु सत्स्वपि सुदुर्लन्ना बोधिः // 16 // तां दुर्लन्नां नवशतैलब्ध्वाप्यतिदुर्लन्ना पुनर्विरतिः। मोहाद्रागात्कापथविलोकनादौरववशाच // 163 / / तत्प्राप्य विरतिरत्नं विरागमार्गविजयो दुरधिगभ्यः / इन्द्रियकषायगौरवपरीषहसपत्नविधुरेण // 16 // तस्मात्परीषहेन्द्रियगौरवगणनायकान्कषायरिपन / क्षान्तिबलमार्दवार्जवसंतोषैः साधयेद्वीरः॥ 165 // संचिन्त्य कषायाणामुदयनिमित्तमुपशान्तिहेतं च / त्रिकरणशुद्धमपि तयोः परिहारासेवने कार्ये // 166 // सेव्यः क्षान्तिर्दिवमार्जवशौचे च संयमत्यागौ / सत्यतपोब्रह्माकिंवन्यानीत्येप धर्मविधिः॥ 167 // धर्मस्य दया मूलं न चाक्षमावान्दयां समादत्ते / तस्माद्यः क्षान्तिपरः स लाधयत्युत्तमं धर्मम् // 167 / / विनयायत्ताश्च गुणाः सर्वे विनयश्च मादर्वायत्तः। यस्मिन्मार्दवमखिलं स सर्वगुणनाक्तत्वमाप्नोति // 169 / / नानार्जवो विशुध्यति न धर्ममाराधयत्यशुद्धात्मा। धर्मादृते न मोक्षो मोक्षात्परमं सुखं नान्यत् // 17 // यदृव्योपकरणनक्तपानदेहाधिकारकं शौचम् / तद्रवति नावशौचानुपरोधाद्यत्नतः कार्यम् // 171 //

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27