Book Title: Prashamrati
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 22
________________ 22 जीवाद्याः-उपयोगाः-भावः-द्रव्याणि.[१९९-२००] चारित्रं वीर्य चेत्यष्टविधा मार्गणा तस्य // 17 // जीवाजीवानां द्रव्यात्मा सकषायिणां कषायात्मा / योगः सयोगिनां पुनरुपयोगः सर्वजीवानाम् // 20 // ज्ञानं सम्यग्दृष्टेर्दर्शनमथ भवति सर्वजीवानाम् / चारित्रं विरतानां तु सर्वसंसारिणां वीर्यम् // 21 // द्रव्यात्मत्युपचारः सर्वद्रव्येषु नयविशेषेण / आत्मादेशादात्मा भवत्यनात्मा परादेशात् // 30 // एवं संयोगाल्पबहुत्वाथै कशः स परिमृग्यः। जीवस्यैतत्सर्वं स्वतत्त्वमिह लक्षणैर्दष्टम् // 503 // उत्पाद विगमनित्यत्वलक्षणं यत्तदस्ति सर्वमपि / सदसरा नवतीत्यन्यथाप्तिानर्पितविशेषात् // 204 // यो ऽर्थो यस्मिन्नाभूत् साम्प्रतकाले च दृश्यते तत्र / तनोत्पादस्तस्य विगमस्तु तस्माद्विपयांसः॥२०५॥ साम्प्रतकाले चानागते च यो यस्य भवति सम्बन्धी। तेनाविगमस्तस्येति स नित्यस्तेन भावेन // 206 // धर्माधर्माकाशानि पुदलाः काल एव चाजीवाः। पुदलवर्जमरूपं तु रूपिणः पुदलाः प्रोक्ताः // 207 // घ्यादिप्रदेशवन्तो यावदनन्तप्रदेशकाः' स्कन्धाः। परमाणुरप्रदेशो वर्णादिगुणेषु नजनीयः // 20 // 1 म. प्रदेशिकाः

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27