Book Title: Prashamrati
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 25
________________ [228-236] प्रशमरतिः सामायिकमित्याचं छेदोपस्थापनं द्वितीयं तु / परिहारविशुद्धिः सूक्ष्मसंपरायं यथाख्यातम् // 28 // इत्येतत्पञ्चविधं चारित्रं मोक्षसाधनं प्रवरम् / नैकैरनुयोगनयप्रमाणमार्गः समनुगम्यम् // 229 // सम्यक्त्वज्ञानचारित्रसंपदः साधनानि मोक्षस्य / तारकतराभावे ऽपि मोदमार्गो ऽप्यसिद्धिकरः // 23 // पूर्वद्वयसम्पद्यपि तेषां भजनीयमुत्तरं भवति / पूर्वद्वयलाभः पुनरुत्तरलाभे भवति सिहः॥ 231 // धर्मावश्यकयोगेषु भावितात्मा प्रमादपरिवर्जी / सम्यक्त्वज्ञानचारित्राणामाराधको भवति // 32 // आराधनास्तु तेषां तिस्तु जघन्यमध्यमोत्कृष्टाः। जन्मभिरष्टव्येकैः सिध्यन्त्याराधकास्तासाम्॥२३३ // तासामाराधनतत्परेण तेष्वेव नवति यतितव्यम् / यतिना तत्परजिनन्नत्त्युपग्रहसमाधिकरणेन // 23 // स्वगुणाभ्यासरतमतेः परवृत्तान्तान्धमूकबधिरस्य / मदमदनमोहमत्सररोषविषादैरधृष्यस्य // 235 // प्रशमाव्याबाधसुखाभिकारिणः सुस्थितस्य सद्धर्मे / तस्य किमौपम्यं स्यात् सदेवमनुजे ऽपि लोकेऽस्मिन् / / स्वर्गसुखानि परोक्षाण्यत्यन्तपरोक्षमेव मोक्षसुखम्। 1 A. परमं.

Loading...

Page Navigation
1 ... 23 24 25 26 27