Book Title: Prashamrati
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 23
________________ 33 [207-217] प्रशमरतिः भावे धर्माधर्माम्बरकालाः पारिणामिके ज्ञेयाः। उदयपरिणामि रूपं तु सर्वभावानुगा जीवाः // 20 // जीवाजीचा द्रव्यमिति षड्डिधं भवति लोकपुरुषो ऽयम्। वैशाखस्थानस्थः पुरुष इव कटिस्थकरयुग्मः॥२१०॥ तत्राधोमुखमल्लकसंस्थानं वर्णयन्त्यधोलोकम् / स्थालमिव चतिर्यग्लोकमूर्ध्वमय मल्लकसमुदम्॥२११॥ सप्तविधो ऽवोलोकस्तिर्यग्लोको नवत्यनेकविधः। पञ्चदश विधानः पुनरूज़लोकः समासेन // 12 // लोकालोकव्यापकमाकाशं मर्त्यलौकिकः कालः। लोकव्यापि चतुष्टयमदशेष त्वेकजीवो वा // 13 // धर्माधर्माकाशान्येकैकमतः परं त्रिकमनन्तम् / कालं विनास्तिकाया जीवमृते चाप्यकर्तृणि // 214 / / धर्मो गतिस्थितिमतां द्रव्याणां गत्युपग्रह विधाता। स्थित्युपकर्ताधर्मो ऽवकाशदानोपकद्गनम् // 15 // स्पर्शरसगन्धवर्णाः शब्दो बंधश्च सूक्ष्मता स्थौल्यम् / संस्थानं भेदतमश्छायोद्योतातपश्चेति // 16 // कर्मशरीरमनोवागविचेष्टितोच्छ्रासदुःखसुखदाः स्युः / जीवितमरणोपग्रदकराश्च संसारिणः स्कन्धाः॥१७॥ परिणामवर्तनाविधिपरापरत्वगुणलक्षणः कालः। H. मार्सलौकिक: 2 A. स्थित्युपश्चाधर्मों 3 H, बन्धोऽथ,

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27