Book Title: Prashamrati
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 20
________________ 20 धर्मः तदनुकथा-जीवाद्याः [181-179] वैराग्यमार्गसद्भावनावधीस्थैर्यजनकानि // 181 // आक्षेपणिविक्षेपणि विमार्गबाधनसमर्थविन्यासाम्। श्रोतृजनश्रोत्रमनःप्रसादजननीं यथा जननीम् // 17 // संवेदनी च निर्वेदनीं च धम्या कथां सदा कुर्यात् / स्त्रीनक्तचौरजनपदकथाश्च दूरात्परित्याज्याः॥१३॥ यावत्परगुणदोषपरिकीर्तने व्यापृतं मनो नवति / तावद्वरं विशुद्धे ध्याने व्यग्रं मनः कर्तुम् // 14 // शास्त्राध्ययने चाध्यापने च संचिन्तने तथात्मनि च / धर्मकथने च सततं यत्नः सर्वात्मना कार्यः // 15 // शाविति वारिवधिविद्भिधातुःपापठ्यते ऽनुशिष्ट्यर्थः / त्रैङिति च पालनार्थे विनिश्चितः सर्वशब्द विदाम्॥१६॥ यस्माद्रागद्वेषोद्धतचित्तान्समनुशास्ति सद्धमें। संत्रायते च दुःखाच्छास्त्रमिति निरुच्यते सद्भिः // 187 // शासनसामर्थेन तु संत्राणबलेन चानवद्येन / युक्तं यत्तच्छास्त्रं तच्चैतत्सर्वविद्वचनम् // 188 // जीवाजीवाः पुण्यं पापास्रवसंवराः सनिर्जरणाः / बन्धो मोक्षश्चैते सम्यक् चिन्त्या नवपदार्थाः // 10 // 1. अत्रसमाहारद्वंद्वः औणादिकोऽणिप्रत्ययः प्रसाससा च व्याख्या. 2 Var. H. अन्ये त्वत्रार्यायां चत्वार्यपि पदानि प्रथमा. विभत्तयन्तानि व्याख्यान्ति. 3 H. संवेजनीं.

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27