Book Title: Prashamrati
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 14
________________ 14 आचारः [124-132] तदनन्तकोटिगुणितं मुधैव लन्नते विगतरागः // 12 // इष्टवियोगाप्रियसंप्रयोगकांक्षासमुद्भवं दुःखम् / प्राप्नोति यत्सरागो न संस्पृशति तद्विगतरागः॥१२५ // प्रशमितवेदकषायस्य हास्यरत्यरतिशोकनिभृतस्य / जयकुत्सानिरनिन्नवस्य यत्सुखं तत्कुतोऽन्येषाम् // 126 सम्यग्दृष्टिानी ध्यानतपोबलयुतो ऽप्यनुपशान्तः। तं लन्नते ने गुणं यं प्रशमगुणमुपासितोरलभते॥१२७ नैवास्ति राजराजस्य तत्सुखं नैव देवराजस्य / यत्सुखमिदैव साधोलोकव्यापाररहितस्य // 12 // संत्यज्य लोकचिन्तामात्मपरिज्ञानचिन्तने ऽनिरतः। जितलोनरोषमदनः सुखमास्ते निर्जरः साधुः // 129 / / या चेह लोकवार्ता शरीरवार्ता तपस्विनां या च / सहर्मचरणवार्तानिमित्तकं तद्यमपीष्टम् // 130 // लोकः खल्वाधारः सर्वेषां ब्रह्मचारिणां३ यस्मात् / तस्माल्लोकविरुद्धं धर्मविरुद्धं च संत्याज्यम् // 131 // देहो नासाधनको लोकाधीनानि साधनान्यस्य / सद्धर्मानुपरोधात्तस्माल्लोकोऽभिगमनीयः॥१३२ // दोषेणानुपकारी नवति परो येन येन विद्विष्टः४ / 1H. न लभते. 2 A. उपाश्रितो. 3 H. धर्मचारिणां. 4 A. विद्वेष्टि क्रुध्यति.

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27