Book Title: Prashamrati
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 13
________________ [115-123] प्रशमरतिः संसारादुद्वेगैः क्षपणोपायश्च कर्मणां निपुर्णः। वैयावृत्तोद्योगस्तपोविधियोषितां त्यागः // 115 // विधिना नैक्ष्यग्रहणं स्त्रीपशुपण्डकविवर्जिता शय्यां / ई-भाषाम्बरनार्जनषणांवग्रहाः शुद्धाः // 116 // स्थाननिषद्याव्युत्संगशब्दरूपंक्रियाः परान्यो ऽन्या / पञ्चमहाव्रतदाढ्य विमुक्तता सर्वसङ्गेभ्यः // 117 // साध्वाचारः खल्वयमष्टादशपदसहस्रपरिपठितः। सम्यगनुपाल्यमानो रागादीन्मूलतो हन्ति // 11 // आचाराध्ययनोक्तार्थनावनाचरणगुप्तहृदयस्य / न तदस्ति कालविवरं यत्रकचनान्निन्नवनं स्यात्॥११॥ पैशाचिकमाख्यानं श्रुत्वा गोपायनं च कुलवध्वाः। संयमयोगैरात्मा निरंतरं व्यापृतः कार्यः॥ 10 // क्षणविपरिणामधर्मा मानामृझिसमुदयाः सर्वे / सर्वे च शोकजनकाः संयोगा विप्रयोगान्ताः॥११॥ नोगसुखैः किमनित्यैर्नयबहुलैः कांक्षितैः परायत्तैः। नित्यमन्नयमात्मस्थं प्रशमसुखं तत्र यतितव्यम् // 12 // यावत्स्वविषयलिप्सोरक्षसमूहस्य चेष्ट्यते तुष्टौ / तावत्तस्यैव जये वरतरमशठं कृतो यत्नः॥ 123 / / यत्सर्व विषयकांक्षोद्भवं सुखं प्राप्यते सरागण / 5 परक्रिया अन्योन्यक्रिया.

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27