Book Title: Prashamrati
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 9
________________ [77-85] प्रशमरतिः ते जात्यहेतुदृष्टान्तसिहमविरुद्धमजरमन्नयकरम् / सर्वज्ञवाग्रसायनमुपनीतं नानिनन्दन्ति // 7 // यद्वत्कश्चित् वीरं मधुशर्करया सुसंस्कृतं हृद्यम् / पित्तार्दितेन्द्रियत्वाद्वितश्रमतिर्मन्यते कटुकम् // 78 // तद्वन्निश्चयमधुरमनुकम्पया सद्भिरनिहितं पथ्यम् / तथ्यमवमन्यमाना रागद्वेषोदयोवृत्ताः॥ 79 // जातिकुलरुपबललाभबुध्विाल्लभ्यकश्रुतमदान्धाः। क्लीबाः परत्र चेह च हितमप्यर्थ न पश्यन्ति // // ___ ज्ञात्वा भवपरिवर्ते जातीनां कोटीशतसहस्रेषु / हीनोत्तममध्यत्वं को जातिमदं बुधः कुर्यात् // 81 // नैकाजातिविशेषानिन्द्रियनिर्वृत्तिपूर्वकान्सत्त्वाः। कर्मवशादच्छन्त्यत्र कस्य का शाश्वती जातिः॥ 82 // रूपबलश्रुतमतिशीलविभवपरिवर्जितांस्तथा दृष्ट्वा // विपुलकुलोत्पन्नानपि ननु कुलमानःपरित्याज्यः // 3 // यस्याशुई शीलं प्रयोजनं तस्य किं कुलमदेन / स्वगुणाभ्यलंकृतस्य हि किं शीलवतःकुलमदेन // 4 // कः शुक्रशोणितसमुद्भवस्य सततं चयापचयिकस्य / रोगजरापाश्रयिणो मदावकाशो ऽस्ति रूपस्य // 8 // नित्यं परिशीलनीये' त्वङ्मांसाच्छादिते कलुषपूर्णे। 1 H. निसपरिशीलनीये.

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27