Book Title: Prashamrati
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 7
________________ [57-66] प्रशमतिः कर्भमय: संसार: संसारनिमित्तकं पुनर्दुःखम् / तस्माद्रागद्वेषादयस्तु भवसंततेर्मूलम् // 5 // एतदोषमहासंचयजालं शक्यमप्रमत्तेन / प्रशमस्थितेन घनमप्युढेष्टयितुं निरवशेषम् // 5 // अस्य तु मूल निबन्ध ज्ञात्वा तच्छेदनोद्यमपरस्य / दर्शनचारित्रतपःस्वाध्यायध्यानयुक्तस्य // एए॥ प्रायवानृतनावगपरधनमैथुनममत्वविरतस्य / नवको जमशुच्छमात्रयात्राधिकारस्य // 6 // जिननाधितार्थसद्भावनाविनो विदितलोकतत्त्वस्य / अष्टादशशीलसहस्रधारणकृतप्रतिशस्य // 61 // परिणाममपूर्वमुपागतस्य शुनजावनाध्यवसितस्य / अन्यो ऽन्यमुनरोचविशेषमनिपश्यत: समये // 6 // वैराग्यमार्गसंप्रस्थितस्य संसारवासचकितस्य / स्वहितार्थानिरतमतेः शुनेयमुत्पद्यते चिन्ता // 3 // जवकोटी निरसुलनं मानुष्यं प्राप्य कः प्रमादो मे। न च गतमायुयः प्रत्येत्यपि देवराजस्य // 6 // आरोग्यायुर्बलसमुदयाश्चला वीर्यमनियतं धर्मे / तल्लब्ध्वा हितकार्ये मयोद्यमः सर्वथा कार्यः॥६५॥ शास्त्रागमादृतेन हितमस्ति न चशास्त्रमस्ति विनयमृते। नस्माच्छास्त्रागमलिप्सुना विनीतेन नवितव्यम्॥१६॥

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27