Book Title: Prashamrati
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 6
________________ करणार्थाः [47-56] किं पुनरनियमितात्मा जीवः पञ्चेन्द्रियवशातः॥४॥ न हि सो ऽस्तीन्द्रियविषयो येनान्यस्तेन नित्यतृषितामि। तृप्तिं प्राप्नुयुरकाण्यनेकमार्गप्रलीनानि // 7 // कश्चिच्छुभो ऽपि विषयः परिणामवशात्पुनर्भवत्यशुभः। कश्चिदशुभो ऽपि जूत्वा कालेन पुनः शुनीनति॥धण्णा कारणवशेन यद्यत् प्रयोजनं जायते यथा यत्र / तेन तथा तं विषयं शुन्नमशुन्नं वा प्रकल्पयति ॥णा अन्येषां यो विषयः स्वानिप्रायेण भवति पुष्टिकर: / स्वमतिविकल्पानिरतास्तमेव नूयो द्विषन्त्यन्ये // 51 // तानेवार्थाधिपतस्तानेवार्थान्प्रलीयमानस्य / निश्चयतो ऽस्यानिष्टं न विद्यते किंचिदिष्टं वा // 52 // रागद्वेषोपहतस्य केवलं कर्मबन्न नास्य। नान्यः स्वल्पोऽपि गुणोऽस्ति यः परत्रेह च श्रेयान॥५३॥ यस्मिनिन्श्यि विषये शुभमशुनं वा निवेशयति नावम् / रक्तो वा विष्टो वा स बन्धहेतुर्जवति तस्य // 54 // स्नेहान्यक्तशरीरस्य रेणुना लिप्यते यथा गात्रम् / रागद्वेषाक्लिनस्य कर्मबन्धो नवत्येवम् // 55 // एवं रागद्वेषौर मोहो मिथ्यात्वमविरतिश्चैव / एनि प्रमादयोगानुगे: समादीयते कर्म // 56 // * Var, H: तुष्टिकरः 2 6 रागो द्वेषो. -

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27