Book Title: Prashamrati
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 5
________________ [38-46] प्रशमरतिः ताः कृष्णनीलकापोततैजसीपद्मशुक्लनामानः / श्लेष श्य वर्णबन्धस्य कर्मबन्धस्थितिविधायः॥३०॥ ___ कर्मोदयाद्वगतिर्नवगतिमूला शरीरनिर्वृतिः / देहादिन्द्रियविषया विषयनिमित्ते च सुखदुःखे // 3 // दुःख हिट् सुखलिप्सुर्मोहान्धत्वाददृष्टगुणदोषः / यां यां करोति चेष्टां तया तया दुःखमादत्ते // 10 // कलरिनितमधुरगांधर्वतूर्ययोषिहिनूषणरवाद्यैः / श्रोत्रावबद्धहृदयो हरिण श्व विनाशमुपयाति // 1 // गतिविभ्रमेनिन्ताकारहास्यलीलाकटाक्षविक्षिप्तः। रूपावेशितचक्षुः शलन्न इव विपद्यते विवशः // 4 // स्नानाङ्गरागवर्तिकवर्णकधूपाधिवासपटवासैः / गन्धनभितमनस्को मधुकर श्व नाशमुपयाति // 13 // मिष्टान्नपानमांसौदनादिमधुररसविषयगृहात्मा। गलयन्त्रपाशवद्वो मीन श्व विनाशमुपयाति // 4 // शयनासनसंवाधनसुरतस्नानानुलेपनासक्तः / स्पर्शव्याकुलितमतिर्गजेन्द्र श्व बध्यते मूढः॥४॥ एवमनेके दोषाः प्रणष्टशिष्टेष्टदृष्टिंचेष्टानाम् / दुर्नियमितेन्द्रियाणां भवन्ति बाधाकरा बहुशः // 6 // एकैकविषयसगाद्रागद्वेषातुरा विनष्टास्ते / 1 संवाहनं अंगमर्दनम् संबाधन-विश्रामणा 2 War.H.KE. - -

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27