Book Title: Prashamrati
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 2
________________ पीठबन्धाधिकारः [9-17] को ऽत्र निमितं वक्ष्यति निसर्गमतिसुनिपुणो ऽपि वायन्यत् / दोषमलिने ऽपि सन्तो यदणसारग्रहणददाः // 5 // सद्रिः सुपरिगृहीतं यत्किंचिदपि प्रकाशतां याति / मलिनो ऽपि यथा हरिणः प्रकाशते पूर्णचन्द्रस्यः // 1 // बालस्य यया वचनं काहलमपि शोभते पितृसकाशे / तद्वत्सजनमध्ये प्रलपितमपि सिदिमुपयाति // 11 // ये तीर्थकृत्प्रणीता भावास्तदनन्तश्च परिकश्रिताः। तेषां बहुशो ऽयनुकीर्तनं भवति पुष्टिकरमेव // 1 // यवद्विषघातार्थ मन्त्रपदे न पुनरुक्तदोषो ऽस्ति / तद्रागविषघ्नं पुनरुक्तमदुष्टमर्थपदम् // 13 // ? यद्वदुपयुक्तपूर्वमपि भैषजं सेव्यते ऽर्जिनाशाय / तहद्रागातिहरं बहुशो ऽप्यनुयोज्यमर्थपदम् // 14 // वृत्त्यर्थ कर्म यथा तदेव लोकः पुनः पुनः कुरुते / एवं विरागवाताहेतुरपि पुनः पुनश्चिन्त्यः॥१५॥ दृढतामुपैति वैराग्यन्नावना येन येन भावेन / तस्मिस्तस्मिन् कार्यः कायमनोवान्भिरच्यालः // 16 // माध्यस्थ्यं वैराग्यं विरागता शान्तिरुपशमः प्रशमः। दोषकयः कषाय विजयश्च वैराग्यपर्यायाः॥१७॥ * Var . वा ह्यन्यत. ? A. Interchanges.

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 ... 27