________________
प्रथमः परिच्छेदः
२५ धैर्यशब्द के ऐकार को ईकार हो। इससे ईकार हो गया। 'तूर्यधैर्य से र्य को रकार हो गया। अनुस्वार पूर्ववत् । धीरं ॥३९॥
नोट-(२६) शपोः सः । (४२) अत ओत् सोः। (५) सर्वत्र लवराम (४) अधो मनयाम् । (६) शेषादेशयोर्वृित्वमनादौ। (६२) नपुंसके सोबिन्दुः (४१) नीडादिषु (३२) त्यथ्यद्यां चछजाः । (२५) नो णः सर्वत्र ।
ओतोऽद्धा प्रकोष्ठे कस्य वः ॥ ४० ॥ __ प्रकोष्ठशब्दे ओकारस्य अकारो भवति वा तत्संयोगेन च ककारस्य वत्त्वम् । पवट्ठो, (३-३ लोपः, ३-१० पट , ३-५० द्वि०, ३-५१.
= , ५-१ ओ) पओटो। (२-२ क्लोपः, शेषं पूर्ववत् ) ॥४०॥ . __ ओत उद् वा प्रकोष्ठे कस्य वः'-प्रकोष्ठशब्दे श्रोकारस्य उत्वं ककारस्य वकारश्च युगपद् वा भवति । पवुट्ठो । पोट्ठो ॥ ४० ॥ - प्रकोष्ठशब्द में ककारोत्तरवर्ती ओकार को उकार हो और ककार को वकार हो। इससे कार को उकार और ककार को वकार हो गया। नं. ५ से रेफलोप। २८ से ष्ट को ठकार । ६ से द्वित्व । ७ से टकार । ४२ से ओस्व । पबुढो । पक्ष में-पओहो (प्रकोष्ठः)॥४०॥
औत ओत् ॥ ४१॥ - औकारस्यादेरोकारो भवति। कोमुई। (५-२ दलोपः)। जोव्वणं । (२-३१ य =ज , ३-५० द्वि०, २-४२ =ण , ५-३० बिं०)।कोत्थुहो। (३-१२ स्व थ् , ३-५० वि०, ३-५१ थ् = त् , २-२७ म् = ह् , ५-१
ओ)। कोसम्बी। (२-४३२ = स् , ४-१७ बि०, ४-१ हस्वः)। को. मुदी-यौवनम्-कौस्तुभः-कौशाम्बी ॥४१॥ __औत ओत्-ौकारस्य ओकारादेशः स्यात् । सोहग्गं । दोहग्गं । जोव्वणं । कौसंबी। कोत्हो (कौस्तुभः) सोमित्ती। कोमुई ॥ ४१ ॥ ___औकार को ओकारादेश हो। (सौभाग्यम् ) प्रकृत से औकार को ओकारादेश सर्वत्र । नं. २३ से भ कोह। ५८ से अथवा ३५ से आकार को अकार । ४ से यलोप। ६ से गकारदित्व । ६२ से अनुस्वार । 'न रहो' से निषेध हो जाने से आदेशभूत हकार को द्वित्व नहीं होगा। सोहग्गं । (दौर्भाग्यम् ) दोहगं। पूर्ववत् । (यौवनम्) ओकारादेश। नं. २४ से यकार को जकार । ४१ से वकारद्वित्व । २५ से णकार । ३२ से अनुस्वार । जोम्वर्ण । (को ) ओकार, अकारादेश, अनुस्वार, पूर्ववत् । नं. २६ से
• एष संजीवनीसमतः पाठः।