Book Title: Prakruta Prakasa
Author(s): Jagganath Shastri
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
२८१
वर्णानुक्रमणिका
श " शस-टा-पिषु दीर्घत्वं वक्तव्यमिदुतोः खियाम् ।
शौरसेन्या विभाषासु भवेद् दिरपि तिप्तयोः । १८ शौण्डोर्येऽपि (च) रादेशः। ५६ श्वादिभ्य इतरस्यापि णोऽन्ते कचन एश्यते । ५६ वादीनां यो णकारोऽन्ते स कचिद्वा विधीयते । ३५ श्लेष्मशब्दे तु फादेशः म इत्यस्य प्रचक्षते ।
२ कस्कयोरत्र खादेशो व्यवस्थितविभाषया ।
२५ संख्यायाः कृत्वसो हुत्तं भाभिमुख्येऽपि दृश्यते । १६ संस्कारसंस्कृतादौ तु नित्यं बिन्दुर्विलुप्यते ।
९ सम्भवत्येकवाध्यत्वे वाक्ये भेदश्च नेष्यते । ११ सर्वादिष्विदमो दीर्घो नस्वन्येषां कदाचन ।
९ , , , ङसौ भवेत् । ४१ सावस्मदो भवत्यत्र म्मि इत्येष च पञ्चमः। १७-१(१) सुभगाया भवस्यत्र दुर्भगायाश्च गस्य वः।' १२ स्त्रियामपि सहैवामा स्याण सिं इदमोऽपि वा। २९ स्थितयोः परिवृत्तिर्वा हरिताले लरेफयोः । १४ स्थूणायें स्तस्य खः स्तम्भे नवन्यस्मिन् कदाचन । २२ स्वस्तयोरपि वा टस्वं क्रियते कापि शाब्दिकैः। २४ स्पात्तिडां हीम एकाचो वर्तमानेऽपि भूतवत् । १५ स्यात् प्रत्ययान्तरेऽप्यत्वं नियामन्यत्र चेदमः । २५- स्वार्थ का स्यात् डकारोऽपि को वा तस्मादपि स्मृतः ।
४७ हस्य भः कचिदन्यत्र गोजिहादावपीप्यते।
इति पद्य-पद्यांशानुक्रमणिका समाप्ता।

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336