Book Title: Prakruta Prakasa
Author(s): Jagganath Shastri
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 304
________________ २८८ प्राकृतप्रकाशेबावसावतोदिम महि ८४४०६। अपभ्रंशे यावत्तावदित्यव्यययोर्वकारादेवयवस्य म, उं, महि-इत्येते अय आदेशा भवन्ति । 'जाम न निकुंभअदि सोहचवेडपडछ । ताम समत्तहं मयगलहं पह पह वजह ढक ॥' तामहि अच्छुड इयरु जणुसु अणुवि अन्तरु देह । ___वा यत्तदोतो.वड: ८४४०७ । अपभ्रंशे यद् सद् इत्येतयोरस्वन्तयोर्यावसावतोर्वकारादेवयवस्य डित् एवड-इत्यादेशो वा भवति । 'जेवदु अन्तर रावणरामहं । तेवदु अन्तर पट्टण-गामहं' । पने-जेत्तुलो, तेत्तलो। वेदंकिमोर्यादेः ८४४०८ । इयस्कियतोर्यकारादेरवयवस्य बित् एवड-इत्या. देशो वा भवति । एवढ अन्तरु । केवडु अन्तरु । पक्षे-एत्तलो, केत्तुलो । परस्परस्यादिः ८१४०९। अपभ्रंशे परस्परस्यादिरकारोभवति । अवरोप्परु। म्हो म्भो वा ८॥४॥४१२। अपभ्रंशे म्ह-इत्यस्य स्थाने म्भ-इत्यादेशो भवति । म्ह इति 'पचम-रम-म-स्म-झां म्हः' इति प्राकृतलक्षणविहितोत्र गृह्यते, संस्कृते सदसम्भवात् । गिम्भो। सिम्भो । 'बम्भ ते विरला के विनर जे सम्बंगछइल्ल । जे वंका ते बंचयर जे उज्जुअ ते बहब'। प्रायसः प्राउप्राइवप्राइम्बपम्गिम्बाः ४१४ । प्रायस् इत्येतस्य प्राउ, प्राइव, प्राइम्ब, पग्गिम्ब-इत्येत आदेशा भवन्ति । वान्ययो नुः ८१४१५ । अन्यथाशब्दस्य नुर्वा । कुतसः कर कहंतिहु ॥४१६ । स्पष्टम् । ततस्तदोस्तोः ८४१७ । स्पष्टम् ।। एवंपरंसमंधुवंमामनाक, एम्बपरसमाणुधुबुझमणाउं ८।४१८ । एवमादीनाम् यथाक्रमम् एम्बादय आदेशा भवन्ति । किला-ऽथवा-दिवा-सह-नहेः किरा-हवइ-दिवं-सहुं-नाहि ८४४१९ । यथाक्रममादेशा ज्ञेयाः। विषण्णोक्तवत्मनो बुन्न-वुत्त-विच ४२१। विषण्णादीनां यथाक्रमं . वुनादय आदेशा भवन्ति । ... शीघ्रादीनां वहिल्लादयः ८४२२। शीघ्रस्य-वहिलः। शकटस्य-घंधलः । अस्पृश्यसंसर्गस्थ-विहालः । भयस्य-द्रवक्कः । आत्मीयस्य-अप्पणः । असाधारणस्यसड्डलः । कौतुकस्य-कोडः। क्रीडायाः-खेडः । रम्यस्य-खण्णः। अद्भुतस्य-उकार । हे सखीस्यस्य-हेल्लिः। पृथकपृथगिस्यस्य-जुअंजुअः। मूढस्य-नालिअ-बढौ। नवस्यनवखः । अवस्कन्दस्य-दडवडः । सम्बन्धिनः-केरतणौ। मा भैषीरित्यस्यमन्भीसेति स्त्रीलिङ्गम् । यद्यद् दृष्टं तत्तदिग्यस्य-जाइट्टिा । हुहुरु-घुग्धादयः शब्द-चेष्टाऽनुकरणयोः ८॥१॥४२३ । अपभ्रंशे हुहुर्वादयश्शब्दानुकरणे घुग्घादयश्चेष्टानुकरणे यथासङ्ख्यं प्रयोक्तव्याः।

Loading...

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336