Book Title: Prakruta Prakasa
Author(s): Jagganath Shastri
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 318
________________ अकारादिक्रमेण शब्दा नुक्रमणिका भत्तो=भातः३।२४ अंकुसो = अंकुशः १३ अस्थि-अस्ति १२० अंको = अ . अद्धा, अडाणो अध्वा ५।४७ अंकोलो = मोठा, भटोलः २०२५ अधीरो= अधीरः २७ अंगुली = भंगुरी २१३२ अपारो=अपारः २ अंसो = अंसः । अपुल्लं = आत्मीयम् ॥२५ अ = अयम् ९५ अब्बो = अहो, खेदे ९।१० बइ = अयि ९२ अमू = असो वा२३ भको = अकः ।।१,३३ अंबं, अव्वं-आनम् ३२५५ अम्गि = अग्निम् ॥१२ अम्ह,अम्हाणं, अम्हास्माकम् ॥५॥ अग्गिणी = भग्नीन् ५।१४ अम्हाहितो = अस्मभ्यम् ॥१८ भग्योहो- अर्घः २॥ अम्हासुंतो= अस्मत् ६०४९ अपरिक्ष = पापम् १२१३० अम्हे = वयं ॥४३ अच्छा = अस्ति २९ अम्हेसु = अस्मासु ६५३ अच्छं = अधि । १२-२० अम्हेहिं = अस्माभिः १४. मच्छि : अपि ॥३०, १२० अरिहो = अहः ३।१२ मच्छीहि = अतिभ्याम् ९।१० अरे = धरे ९३१५ अच्छेरं = आश्चर्यम् ॥५, ३११८, ४० भरे = सम्भाषादिषु ९।१५ अजसो% अयशः १२ अलहादो = आल्हादः ३२० अज्जा, भज% भार्या, अच, ९७ अलाहि = अलम्, निवारणे ९॥ अज्झामो =अभ्यायः १२ अलि = अलीकम् ९१ अट्ठी अस्थि ३१,५० अल्हादो = आल्हादः ॥1 अणुत्तन्त, अणुवसन्त-अनुवर्तमानधन अवक्खइ = पश्यति ९ अण्णं = अन्यत् ९० अवजलं = अपजलम् १२ अण्णह-वमण अन्यभावचनम् ॥१४ अवत्तो = आवत: १९४ अतुलं = भतुलम २२ अवरं = अपरम ९।१० भत्ता, अत्ताणो, अप्पा, अप्पाणो भवरण्हो = अपराकः । =भास्मा ५.४५ · अवरि उपरि २२ मत्तुं = अत्तुन १।१० | अववासह = अवकासते ३५

Loading...

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336