Book Title: Prakruta Prakasa
Author(s): Jagganath Shastri
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 328
________________ ३१२ पाराओ, पारावओ = पारावतः ४/५ पालेइ = पद्यते ८/१० पावडणं = पादपतनम् ४।१ पिआ, पिरो = पिता ५।३५ पिभापिअं = पीतापीतम् ४|१ पिक्कं = पक्कम् १३, ३।३ पिट्ठ = पिष्टम् १-१२ पिव = इव १०/४ पीअं = पोतम् ४।२६ पीअलं = पीतलम् ४।२६ पीणदा, पीणत्तणं = पीनता, पीनश्वम् ४।२२ पुट्ठ = पृष्ठम् ४/२० पुढो, पुड्डो = पुत्रः १२३४ पुष्कं = पुष्पम् ३।६७, ५१ पुरि पौरस्त्यम् ४।२५ पुरिसो = पुरुषः १।२३ पुलअइ = पश्यति ८ ६१ = प्राकृत प्रकाशे पुलिशश्श = पुरुषस्य ११११२ पुलिशा = पुरुषाः ११/१२ पुलिशाह : = पुरुषस्य ११।१२ पुलिशे = पुरुषः ११।१४ पुष्वण्हो = पूर्वाः ३१८ पुसो, पुस्लो = पुष्यः ३।४८ - पुहवी = पृथिवी १।१३, २९ पेक्ख = पश्य ५३३९ पेक्खर, = पश्यति, प्रेक्षते ५३, ५।१४, १२।१८ पेट्ठ = पिष्टम् ११२ पेण्डं = पिण्डं, पिण्डः १११२ पेम्मं प्रेमन् ३५२ पेरन्तं = पर्यन्तम् १५, ३३१८ पोक्खरो= पुष्करः ११२०, १११२९ पोत्थओ = पुस्तकम् ११२० फ फंसो= स्पर्शः ६३, ६४, १५ फणसो=पनसः २/३७ फन्दनं = स्पन्दनम् ३।३६ फरिसो=स्पर्शः ३।६२ फरुसो=पुरुषः २।३६ फलिअं = पलितम् ८९ फलिहा=परिखा २ ३-३६ फलिहो= परिघः २।३०-३६ फलिहो = स्फटिकः २४-३२ फुट्ट फुड =फुटति ८१५३ भ भअष्फइ = बृहस्पतिः ४।३० भइरवो=भैरवः १|३६ भत्तं मतम् ३|१ भत्तारो=भर्ता ५।३१-३३ भद्दं =भद्रम् ४।१२ भ्रमइ = भ्रमति ८२७१ भमिरो= भ्रमणशीलः ४।२४ भरइ = हमरति, स्मरते ८1१८ भरणिजं, भरणीअं= भरणीयम् २।१७ भरहो=भरतः २।९ भाअणं, भा=भाजनम् ४|४ भाआ, भाभरो= भ्राता ५१३५ भारिआ भार्या १०/८ भाइ बिभेति, बिभीते ८/१९ भिङ्गारो=भृङ्गारः १।२८ भिङ्गो =भृङ्गः १।२८ भिण्डिवालो= भिन्दिपालः ३।४६ farzy=fanfa 4136. मिठभलो - विह्वलः ३।४७ टि० मिलिणी = बिसिनी २३८ भुसं= भुक्तम् ३।५० भोतुं = भोक्तुम् ८/५५

Loading...

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336