Book Title: Prakruta Prakasa
Author(s): Jagganath Shastri
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
३१२
पाराओ, पारावओ = पारावतः ४/५ पालेइ = पद्यते ८/१०
पावडणं = पादपतनम् ४।१ पिआ, पिरो = पिता ५।३५ पिभापिअं = पीतापीतम् ४|१ पिक्कं = पक्कम् १३, ३।३ पिट्ठ = पिष्टम् १-१२
पिव = इव १०/४
पीअं = पोतम् ४।२६
पीअलं = पीतलम् ४।२६
पीणदा,
पीणत्तणं = पीनता,
पीनश्वम् ४।२२
पुट्ठ = पृष्ठम् ४/२०
पुढो, पुड्डो = पुत्रः १२३४
पुष्कं = पुष्पम् ३।६७, ५१ पुरि पौरस्त्यम् ४।२५ पुरिसो = पुरुषः १।२३ पुलअइ = पश्यति ८ ६१
=
प्राकृत प्रकाशे
पुलिशश्श = पुरुषस्य ११११२
पुलिशा = पुरुषाः ११/१२ पुलिशाह : = पुरुषस्य ११।१२ पुलिशे = पुरुषः ११।१४ पुष्वण्हो = पूर्वाः ३१८
पुसो, पुस्लो = पुष्यः ३।४८
- पुहवी = पृथिवी १।१३, २९ पेक्ख = पश्य ५३३९
पेक्खर, = पश्यति, प्रेक्षते ५३, ५।१४,
१२।१८
पेट्ठ = पिष्टम् ११२
पेण्डं = पिण्डं, पिण्डः १११२
पेम्मं प्रेमन् ३५२
पेरन्तं = पर्यन्तम् १५, ३३१८ पोक्खरो= पुष्करः ११२०, १११२९
पोत्थओ = पुस्तकम् ११२०
फ
फंसो= स्पर्शः ६३, ६४, १५ फणसो=पनसः २/३७
फन्दनं = स्पन्दनम् ३।३६ फरिसो=स्पर्शः ३।६२
फरुसो=पुरुषः २।३६
फलिअं = पलितम् ८९
फलिहा=परिखा २ ३-३६ फलिहो= परिघः २।३०-३६ फलिहो = स्फटिकः २४-३२ फुट्ट फुड =फुटति ८१५३
भ
भअष्फइ = बृहस्पतिः ४।३० भइरवो=भैरवः १|३६ भत्तं मतम् ३|१ भत्तारो=भर्ता ५।३१-३३
भद्दं =भद्रम् ४।१२
भ्रमइ = भ्रमति ८२७१ भमिरो= भ्रमणशीलः ४।२४
भरइ = हमरति, स्मरते ८1१८ भरणिजं, भरणीअं= भरणीयम् २।१७ भरहो=भरतः २।९
भाअणं, भा=भाजनम् ४|४
भाआ, भाभरो= भ्राता ५१३५ भारिआ भार्या १०/८ भाइ बिभेति, बिभीते ८/१९ भिङ्गारो=भृङ्गारः १।२८
भिङ्गो =भृङ्गः १।२८ भिण्डिवालो= भिन्दिपालः ३।४६ farzy=fanfa 4136. मिठभलो - विह्वलः ३।४७ टि०
मिलिणी = बिसिनी २३८
भुसं= भुक्तम् ३।५०
भोतुं = भोक्तुम् ८/५५

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336