Book Title: Prakruta Prakasa
Author(s): Jagganath Shastri
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 306
________________ शब्दरूपावलिः अकारान्तः पुंलिङ्गः वच्छ = ( वत्स, वृक्ष - ) शब्दः प्रथमा - वच्छो = वत्सः, वृक्षो वा एवं सर्वत्र, ए०। वच्छा, वच्छे = त्रत्साः बं० । द्वि० - वच्छं = वरसम् ए० । वच्छा, बच्छे= वत्सान् ब० । २ तृ० - वच्छे = वरलेन ए० । वच्छेहिं, वच्छेहिहिं, वच्छेहि = वत्सैः ब० । पं० - चच्छा, वच्छाहि, वच्छाआ = बरसात् ए० । वच्छुतो, वच्छाठ, वच्छाहितो - इत्यादि । क्वचित् वच्छाहिंतो, वच्छातो, वच्छेहिंतो, वच्छेसुंतो = वरलेभ्यः ब० । प० - वच्छस्स = वत्सस्य ए० वच्छ्राण, वच्छाणं = वत्सानाम् ब० । स० - वच्छे, वच्छम्मि = वरसे ए० वच्छेहि, हूं = वरसेषु ब० । सं०-वच्छ, वच्छो = हे वत्स । शेषं प्रथमावत् । गोशब्दः पुंसिगावो, गावे इत्याद्यदन्तवत् । एवमेकारौकारान्तादयः । एवं देव- कसणइत्यादयः अकारान्ताः शब्दाः बोध्याः । इकारान्तः पुंल्लिङ्गः अग्गि = (अग्नि-) शब्दः प्र० - अग्गी = अनिः ए० । अ ग्गीओ = अग्नयः ब० । अग्गिणो" । द्वि०- अर्निंग : = अग्निम् ए० । अग्गी अग्गिणो = अग्नीन् ब० । तृ० -अग्गिणा = अभिना ए० । अग्गीहि, अग्गीहिं = अग्निभिः ब० । पं० - अग्गीदु, अग्गीहि, अग्गीदो = अग्नेः ए० । अग्गीसुंतो, अग्गोहितो = अग्निभ्यः ब० । प०-अग्गिस्स, अम्मिणो = अग्नेः ए० । अग्गिण, (अग्गोणं) क्वचित्, अग्गिणं = अग्नीनाम् ब० । स० -अग्गिग्मि = अग्नौ ए० । अग्गीसु, अग्गीसुं=अग्निषु ब० । सं०- अग्गि हे अग्ने ! ए० । शेषं प्रथमावत् । एवं गिरि-अह्मादयः । उकारान्तः पुंलिङ्गः वाउ = ( वायु-) शब्दः प्र० - वाऊ = वायुः ए० । वाउणो, वाऊओ, वाडओ = वायवः बं० | १. प्राकृतभाषासु द्विवचनं चतुर्थी विभक्तिश्च न भवतः । 'सर्वत्र षष्ठीव चतुर्थ्याः' इति क्रमदीश्वरः । यथा - विष्परस देहि । २. कल्पकतिकाकारमते वच्छेणं, वच्छाणं टामोरूपम् । ३. अपभ्रंशे सप्तम्या बहुवचने सुपि हूं वा कचिद्भवति । ४. अग्निशब्दस्य प्राकृते अग्गो, अग्गिणी इति द्वे रूपे भवत इति केचिद् । ५. क्रमदीश्वरः 'जस ओरोरिणश्चात्' इति सूत्रेण अग्गओ, अग्गरो, साहुभो, साइरो - इत्येतानि साधितवान् । ६. अग्गिओ, अग्गि, गुरुओ, गुरु, इति केषाञ्जिन्मते शसि रूपं स्यात् ।

Loading...

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336