Book Title: Prakruta Prakasa
Author(s): Jagganath Shastri
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
२९
अपभ्रंशविचारः घामादयोऽमर्थकाः ८४४२४ । आदिपदाद खाइं-इत्यादयः ।
तादर्षे केहि-सेहि-रेसि-रेसिं-तणेणः १४२५ । एते पत्र निपातास्तादये प्रयोक्तव्याः।
युग्मदादेरीयस्य द्वारः ८४३४ । अपभ्रंशे युष्मदादिभ्यः परस्य ईय-प्रत्ययस्य तार-इत्यादेशो भवति । तुहार । त्वदीयः ।
त्रस्य रेतहे ८४३७ । अपभ्रंशे सर्वादेः सप्तम्यन्तात्परस्य अप्रत्ययस्य रेतहेइत्यादेशो भवति ।
तब्यस्य एइबउं-एज्वउं-एवा ८४४३८ । अपभ्रंशे तव्यप्रत्ययस्य एड्वर्ड, एम्बउं, एवा-इत्येत आदेशा भवन्ति ।
वस्व इ-इउ-इवि-अवयः ८४१४३९ । वरवाप्रत्ययस्य एते चस्वारभादेशा भवन्ति ।
तुम एवमणाऽणहमणहिं . ८४४४२। अपभ्रंशे तुमः प्रत्ययस्य एवम्-अणअणहम-अहिं-इत्येते चरवार आदेशा भवन्ति ।
तृनोऽणा ८४४३ । अपभ्रंशे तृन्प्रत्ययस्य अणभ-इत्यादेशो भवति ।
इवार्थे नं-नर-माइ-नाव-बाणि-जाणवः ॥१४। अपभ्रंशे इवार्थे एते षट् आदेशा भवन्ति । लिमतन्त्रम् ८४४५। अपभ्रंशे लिजमतन्त्रं म्यमिचारि प्रायो भवति। शौरसेनीवत् ११४४६ । अपभ्रंशे प्रायः शौरसेनीवत् कार्य भवति ।
व्यत्यया ८४४४७ । प्राकृतादिभाषालमणानां म्यत्यया भवति । यथा मागण्या-तिष्ठश्विष्ठः' इत्युक्तं, तथा प्राकृतपैशाचीशौरसेनीवपि भवति । पिछदि । अपभ्रंशे रेफस्याधो वा लुगुक्तो मागध्यामपि भवति । शद-माणुश-शंश-भालके । कुम्भशहश्र वशाहे शशिदे । इत्याचन्यदपि द्रष्टव्यम् । न केवलं भाषालक्षणानां स्थाचादेशानामपि व्यत्ययो भवति । ये वर्तमानकाले प्रसिद्धास्ते भूतेऽपि भवन्ति । अह पेच्छहरहु सणभो। अथ प्रेक्षाशके तनय इत्यर्थः । आभासइ रयणीअरे । भावभासे रजनीचरानित्यर्थः। भूते प्रसिद्धा वर्तमानेऽपि-सोहीम एस वण्ठो । शृणोत्येष वण्ठ इत्यर्थः।
शेषं संस्कृतवस्सिद्धम् ॥४॥४४८ । शेषं यदा प्राकृतभाषासु अष्टमेनोकं तत्सताध्यायोनिबद्धसंस्कृतवदेव सिद्धम् । हेदृष्टिबसूरनिवारणाय छत्तं अहो। इस वहन्ती जयइ ससेसवराहसासदूरुक्खुया पुहवी । अत्र चतुर्थ्या आदेशो नोक्तः, स च संस्कृतवदेव सिद्धः । उक्तमपि कचित् संस्कृतवदेव भवति । यथा प्राकृते उरसशब्दस्य सप्तम्येकवचनान्तस्य ठरे, उरम्मि-इति प्रयोगौ भवतस्तथा कचिदुरसीत्यपि भवति । एवं सिरे, सिरम्मि । शिरसि । सरे, सरम्मि । सरसि । ____ अत्र लाटीचूलिकादीनां विशेषभेदाऽभावाच ग्रन्थविस्तरो वितन्यते । मागध्याचाः सविशेषं पूर्वमेवोक्ताः ।
इति हेमानुशासनेऽपभ्रंशविचारः समाप्तः। -
१९प्रा.प्र.

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336