Book Title: Prakruta Prakasa
Author(s): Jagganath Shastri
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 303
________________ अपभ्रंशविचारः . २८७. बनादी स्वरादसंयुकानां कसतयप गपवमाः ॥१९॥ अपभ्रंशेऽपदादो वर्तमानानां स्वरात्परेषामसंयुक्ताना क--त-ध-प-फा स्थाने ग-+-----माः प्रायो भवन्ति । कस्य ग:-'जं दिलं सोमम्गहशु असइहिं हसिउ निसंकु। पित्रमाणुसविछोहगरु गिलि गिलि राहु मयंक' । खस्न पा. 'अम्मिए सस्थावत्येहिं सुपिं चिन्तिज्जह माणु । पिए दिटठे हल्कोहलेण को चेबह अप्पाणु' । तयपफानां वधवमाः-'सबधु करेप्पिणु कपिदुं मई तसु बर समाउं सम्मु । अनादाविति किम् ? सबधु करेपिणु-अत्र कस्य गत्वं न । स्वरादिति किम् ? गिलिगिलि । असंयुक्तानां किम् ? एकहि । प्रायः इति कविध-अकिपा-इत्यादि। मोऽनुनासिको बो वा ८४३९७ । तथोक्तस्य मस्य अनुनासिको वकारो वा भवति । कलु, कमलु । भवरु, भमरु । लाक्षणिकस्यापि-जिव, तिव, जेव, तेव। अनादाविस्येव-मयणु। असंयुक्तस्येत्येव-'तसु बर समलडं जम्मु । _अभूतोऽपि कचिद् ॥४॥३९९ । अपभ्रंशे कचिदविधमानोऽपि रेफो भवति । 'वासु महारिसि एउ भणइ बह सुइसत्थु पमाणु । मायहं चलण नवंताहं दिवे दिवे गंगण्हाणु' ॥ कचिदिति किम् ? वासेण वि मारह खंभि बढु। भापद्विपरसम्पदा द इ ८४४०० । अपभ्रंशे आपद्-विपद्-सम्पदा दइकारो भवति । भावइ । विवह। संपह। प्रायोऽधिकारात्-'गुणहिं न संपइ कित्ति पर। कथंयथातथाथादेरेमेमेहेचा डितः ८४४०१। अपभ्रंशे कथं, यथा, तथाइत्येतेषां थादेरवयवस्य प्रत्येकम् । एम-इम-इह-इध-इत्येते डितमत्वार आदेशा भवन्ति । 'केम समप्पउ दुटु दिणु किध रयणी छुहु होइ। गवबहुदंसणलालसर वहा मणोरह सोइ' ॥'ओ गोरीमुहणिजिभर बलि लुक्कु मिअंकु। भन्नु वि जो परिहवियतणु सो किवं भवइ निसंकु' । 'विवाहरि तणु रमणवणु किह ठिउ सिरिमाणंद । निरुवमरमु पिए पिनवि जणु सेसहो दिण्णी मुद' । एवं विधजिधावुदाहायौं । पारक्वाडकोरगीडशा दादेहः ८४४०२। एषां दादेरवववस्य रित एह. इत्यादेशो भवति । 'महं मणिबउ बलिराउ तुहुँ केहउ मग्गणु एहु । जेहु तेहु मषि होइ बट सई नारायणु एहु॥ । मां इस: ८४४०३। भदन्तानामेषां पूर्वोकानां दादेरवयवस्य बहसइत्यादेशः । जइसो-तइसो-कहसो-महसो। यत्रतत्रयोलस्व डिदेवस ८।४।४०४ । एतयोसस्य एत्थु, अत्तु-इत्येतो डितो भवतः। 'जह सो घडिदि प्रयावदी केथु वि लेप्पिणु सिक्खु । जेत्थु वि तेत्यु वि एत्यु जगि भण तो तहि सारिक्खु' । अत्तु ठिदो। तत्तु ठिदो। रेल्थु कुत्राने ८४०५। कुत्राऽत्रयोस्त्रस्य रित्-पत्थु मादेशः। केत्थु कि, लेप्पिणु सिक्खु । जेत्थु वि, तेल्थु वि, एत्यु बगि।

Loading...

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336