Book Title: Prakruta Prakasa
Author(s): Jagganath Shastri
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
२९५
अपभ्रंशविचारः 'अंगिहिं गिम्हसुहच्छी तिल वणि मग्गसिरु । तह मुबह मुहपंकह आवासिउ सिसिरु' । 'हिजडा फुटि तडत्ति करिका लक्खेवें काई । देक्खउं हव विहिकाहं ठवह पहं विणु दुःखसयाई।
यत्तस्किम्भ्यो उसो डासुन वा ८४॥३५८ । अपभ्रंशे यत्-तत्-किम्-इत्येतेभ्यः परस्य उसो डासु-इत्यादेशो भवति । 'कन्तु महारउ हलि सहिए निच्छइं रूसइ जासु । अस्थिहिं सस्थिहि हस्थिहिं वि ठाउ वि फेडइ तासु' ॥ 'जीविङ कासु न वल्लहउँ धणु पुणु कासु न इटु । दोणि वि अवसरनिवडिअई तिणसम गणइ विसिटु ॥
स्त्रियां ढहे ८४॥३५९ । अपभ्रंशे स्त्रीलिङ्गे वर्तमानेभ्यो . यत्तस्किम्भ्यः परस्य . उसो डहे-इत्यादेशो वा भवति । जहे, तहे, कहे-केरउ ।
यत्तदोः स्यमोघं त्रु ८।४।३६० । अपभ्रंशे यत्तदोः स्थाने स्यमोः परयोर्यथासंख्यं धं, Q-इत्यादेशौ वा भवतः । अंगणि चिढदि नाहु धुं त्रु रणि करदि न भ्रन्ति' । पक्षे-तं बोलाइ जु निव्वहइ।
इदम इमु क्लीवे ८१३६ । स्थमोः परयोरित्येव । इमु कुलु तह तणउं । इमु कुलु देक्ख ।
एतदः स्त्री-पुं-क्लीवे एह-एहो-एहु ८।४।३१२ । अपभ्रंशे स्त्रियां, पुंसि, नपुंसके चर्तमानस्यैतदः स्थाने स्यमोः परयोर्वथासंख्यं एह, एहो, एहु-इत्यादेशा भवन्ति ।
एइ जसशसोः ८।४।३६३ । अपभ्रंशे एतदो जस्सोः परयोरेइ-इत्यादेशो भवति । जसः- एह ति घोडा एह थलि' । शस:-एह पेच्छ ।
अदस ओइ ८४३६४ । अपभ्रंशे अदसः स्थाने जसशसोः परयोरोइ-इत्यादेशो भवति ।
इदम आयः ८४३६५। अपभ्रंशे इदमशब्दस्य स्यादौ आय-इत्यादेशो भवति । 'आयई लोभहों लोअणई जाई सरइ न मन्ति । अप्पिए दिहा मउलिबाहिं पिए दिह विहसन्ति' । 'सोसउ म सोसउ चिज उअही वडवानलस्स किं तेण । जं जलइ जले जलणो आएण वि किं न पजत्तं' । 'आयहो दड्ढकलेवरहो जं वाहिउ तं सारु । जइ उन्मइ तो कुहह अह उज्झइ तो छारु' ।
सर्वस्य साहो वा ८४१३६६ । अपभ्रंशे सर्वशब्दस्य साह-इत्यादेशो वा भवति । ।
किमः काइंकवणौ वा ८।४३६७ । अपभ्रंशे किमः स्थाने काई, कवण-इत्यादेशी वा भवतः।
त्यादेरायत्रयस्य बहुवे हिं न वा ८४१३८२ । त्यादीनामाद्यत्रयस्य सम्बधिनो बहुवर्थेषु वर्तमानस्य वचनस्यापभ्रंशे हिं-इत्यादेशो वा भवति । 'मुहकवरिबंध तहे सोह धरहिं । नं मल-जुज्झु ससि-राहु करहिं ॥' 'तहे सोहहिं कुरल ममरउलतुलिअ । नं तिमिरडिंभ खेल्बन्ति मिलिअ ॥'

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336