Book Title: Prakruta Prakasa
Author(s): Jagganath Shastri
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 299
________________ अपभ्रंशविचारः २८३ क वि धर होइ विवालि । णवर मिअंकु वि सिंह तव जिह दिणयह क्षयगाडि ' ॥ अमा-मई मेलन्तहो तुज्छ । अम्हेहि भिसा ८|४|३७८ | अपभ्रंशे अस्मदो मिसा सह अम्हेहिं-इस्यादेशो भवति । 'तुम्हेहिं अम्हेहिं जं किअउं' । महु-मज्ञ्जुङलिङस्याम् ८| ४ | ३७९ | अपभ्रंशे अस्मदो ङसिना उसाच सह प्रत्येकं महु, मज्-इत्यादेशौ भवतः । महु, मज्झु = मत्, मम । ङसिना-महु होतठ गो । म हॉतर । ङला मज्यु पिएण । एवं महु । अम्महं भ्यसामभ्याम् ८|४|३८०| अपभ्रंशे अस्मदो म्पसा आमा च सह अम्महं- इत्यादेशो भवति । अम्महं- अस्मत् । आमा-अहवग्गा अम्महं तणा । अस्माकम् । सुपा अम्हासु ८|४|३८१| अपभ्रंशे अस्मदः सुपा सह अम्हासु-इत्या देशो भवति । अम्हासु ठिअं । स्यादौ दीर्घ स्वौ ८|४|३३०| अपभ्रंशे नाम्नोऽन्तस्य दीर्घहस्वौ स्यादौ प्रायो भवतः । स्वमोरस्योत् ८|४|३३|| अपभ्रंशे अकारस्य स्यमोः परयोरुकारो भवति । 'दहमुदु भुवण - भयंकरु तोसिअ संकरु णिग्गउ रहवरि चढिभड । चठमुहु छंमुहु शाइवि एक्कहिं लाइव णावह दहवें घड़िभउ' ॥ ङसे-हेंहू ८|३|३३६। अकारात्परस्य ङसेहैं-हु इत्यादेशौ भवतः । वच्छहे- हु | यसो हुँ ८|४|१३७ । अपभ्रंशेऽकारात्परस्य भ्यमः पञ्चमीबहुवचनस्य हुंइत्यादेशो भवति । 'जिह गिरिसिंगहुं पडिल सिलानु विचूरुकरे । सः सु-हो-स्वः ८|४|३३८ | अपभ्रंशे अकारात्परस्य ङसः स्थाने सु-हो-स्सुइति आदेशा भवन्ति । 'जो गुण गोवइ अप्पणा पंयंडा करइ परस्सु । तसु हउं कलिजुगि दुहहहों बलि किज्जट सुअणस्तु' ॥ आमोहं ८|४|३३९ | अपभ्रंशे अकारात्परस्यामो हमित्यादेशो भवति । तणहं । हुँ चेदुमथाम् ८|४|१४० | अपभ्रंशे इकारोकाराभ्यां परस्यामो हुं, हं चादेशौ भवतः तरुहुँ । उणिहुं । प्रायोऽधिकारात्क चिस्सुपोऽपि हुं । दुहुं दिसिहि । 1 ङसिभ्यस्ङीनां हे-हुं-हयः ८| ४ | ३४१ | अपभ्रंशे इदुद्भयां परेषां रूसि भ्यस्ङि-इत्येतेषां यथासंख्यं हे-हु-हि इत्येते त्रय आदेशा भवन्ति । ङसि 'गिरिहें सिलाबलु तरुहें फलु घेप्पड़ नीसावन्नु' । भ्यस्- 'तरुहुं वि वक्कलु फलु मुणि वि परिहणु असणु लहन्ति । सामिहुं एत्तिउ अग्गलउं आमद मिथु गृहन्ति' ॥ ङे- 'अह विरलपहाट जि कलिहि धम्मु' । स्वम् जलूसां लुक् ८|४|३४ । अपभ्रंशे सि-अम्-जस्-शस् इत्येतेषां लापो भवति । 'एइ ति घोडा एह थलि' इत्यादि । अत्र स्वमूजसां लोपः । 'जिम जिम

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336