Book Title: Prakruta Prakasa
Author(s): Jagganath Shastri
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 300
________________ २६४ - प्राकृतप्रकाशेबंकिम लोषणहं णिरु सावलि सिक्खेह । तिम तिम वम्महु निमम सरु खरपत्थरि तिक्खे ॥ अत्र स्यमशसां लोपः। षष्टयाः ८।४।३४५। प्रायो लुग भवति । 'संगरसएहिं जु वण्णिभइ देक्खु अझरा कन्तु। आइमत्तहं पत्तंकुसहं गय कुम्भई दारन्तु' । पृथग्योगो लच्यानुसारार्थः । मामव्ये जसो होः ८४३४६ । अपभ्रंशे आमन्येऽर्थे वर्तमानाबाम्नः परस्य जसो हो-इत्यादेशो भवति । लोपापवादः । 'तरुणहो तरुणिहो मुणिउं मई करहु म अप्पहो घाउ'। भिस्सुपोहिं ८४॥३४७ । भिस्-'गुणहिं न सपइ कित्ति पर'। सुप'भाईरहि जिव भारह मग्गेहिं तिहिं वि पयट्टई।। त्रियां जसशसोरुदोत् ८४।३४८ । लोपापवादौ । जस:-'अंगुलिउ उजरियाओ नहेण' । शसः-'संदरसवंगाउ विलासिणीओ पेच्छन्ताण' । ___टा ए ८४३४९ । 'निअमुहकरहिं विमुद्धकर अन्धारइ पडि पेक्खह। ससिमण्डल-चिन्धमए पुणु काई न दूरे देक्खइ' ॥ जहिं मरगयकतिए संवलिअं । ङसङस्यो ८३५० । अपभ्रंशे स्त्रियां वर्तमानान्नाम्नः परयोङसङसिइत्येतयोहे इत्यादेशो भवति । उसः-तुच्छ माहे जम्पिरहे । उसे:-'फोडेन्ति जे हिअड अप्पणउं ताहं पराई कवण धिण । रक्खेजहों लोअहो अप्पणा वालहें जायाः विसमथण' ॥ भ्यसामोर्तुः ८।४।३५१ । अपभ्रंशे स्त्रियां वर्तमानानाम्नः परस्य भ्यस भामश्च हु-इत्यादेशो भवति । 'भल्ला हुआ जो मारिमा बहिणि महारा कन्तु । लजिजंत वासिअहु जद मग्गा घर एन्त' । वयस्याभ्यो वयस्यानां वेत्यर्थः । डेहि ८४१३५२ । अपभ्रंशे स्त्रियां वर्तमानानाम्नः परस्य डेहि (हिं)-इत्यादेशो भवति । 'अदा वलया महिहि गय अद्धा फुट तडत्ति'। — क्लीबे जसशसोरिं ८॥३५३ । 'कमलई मेलवि अलि-उलई करि-गण्डाई महन्ति'। कान्तस्यात उं स्यमोः ८४१३५४ । अपभ्रंशे कोबे वर्तमानस्य ककारान्तस्य नाम्नो योऽकारस्तस्य स्यमोः परयोरु-इत्यादेशो भवति । तुच्छउं, भग्गउं, पसरिभउं । ___ सर्वादेडसेहा ८।४।३५५ । अपभ्रंशे सर्वादेरकारान्तास्परस्य सेहां-इत्यादेशो भवति । जहां-तहां। .. किमो डिह वा १३५६ । अपभ्रंशे किमोऽकारान्तास्परस्य डसेडिह-इत्या. देशो वा भवति । किह । 'तं किह वंकेहिं लोअगेहिं जोइजउं सय-वार' । डेहि ८।४।३५७ । सर्वादेरकारान्तरपरस्य-इस्येव । 'जहिं खण्डिजइ सरिणसरु छिज्जइ खग्गिण खग्गु । तहिं तहविह भडघडनिवहि कंतु पयासह मग्गु' | 'एकहिं अक्खिहिं सावणु अचहि भइवउ । माहट महिमल-सस्थरि गण्डस्थले सरउ' ।

Loading...

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336