Book Title: Prakruta Prakasa
Author(s): Jagganath Shastri
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
अथ परिशिष्टम्
कर्पूरमञ्जरी-सेतुबन्ध-कुमारपाल न्तरेभ्योऽपभ्रंशादिभाषाप्रपञ्चाय परिशिष्टं प्रारभ्यते
तत्राऽपभ्रंशविचारः ।
युष्मदः सौ तुहुं ८|४ | ३६८ | अपभ्रंशे युष्मदः सौ परे तुहुं- इत्यदेशो भवति । तुहुं । स्वम् ।
जस् - शसो तुम्हे तुम्हई ८२४ ३६९ | अपभ्रंशे युष्मदः जसि शसि च प्रत्येकं तुम्हे तुम्हइं- इत्यादेशौ भवतः । तुम्हे, तुम्हइं जाणह, पेच्छइ ।
टाड्यमा पई तई ८|४|३७० | अपभ्रंशे युष्मदः टा-डि-अम् इत्येतैः सह पई, - देशौ भततः । टा-पई सुक्का । एवं तङ्कं । ङिना - 'पई मई बेहिं वि रणगयहिं को जयसिरि तक्केइ । केसहिं लेप्णुि जम-धरिणि भण सुहुं को थक्के' ॥ एवं-तई । अमा सह- 'पहूं मेहन्तिहें महु मरणु महं मेलन्तहो तुज्झु । सारस जसु जो वेग्गला सो वि किदन्तों सज्यु' ॥ एवं-तई सर्वत्र ।
बरितादिप्राकृतनिबन्धज्ञानाय ग्रन्था
भिसा तुम्हेहिं ८|४| ३७१| अपभ्रंशे युष्मदो मिसा सह तुम्हेहिं- इत्यादेशो भवति । तुम्हेहिं । युष्माभिः ।
ङसिङस्म्यां तर तुज्झ तुध ८|४|३७२ | अपभ्रंशे युष्मदो ङसिङस्म्यां सह तउ, तुज्झ, सुध इत्येते त्रय आदेशा भवन्ति । ङसिमान्तउ होतउ आगदो । तुझा होन्तर आगदो । सुध होन्तर आागदो । इसा- 'तर गुण-संप तुज्झ मदि तु अणुत्तर खन्ति । जइ उत्पत्तिं अन जण महिमण्डलि सिक्खन्ति' ॥ एवं-तुभ्र, तव ।
म्यसाम्भ्यां तुम्हहं ८|४|३७३ | अपभ्रंशे युष्मदो भ्यस् आम् इत्येताभ्यां सह तुम्हां- इत्यादेशो भवति । तुम्हहं होम्त आगदो। तुम्हहं केरउं धणु ।
तुम्हासु सुपा ८|४|३७४ | अपभ्रंशे युष्मदः सुपा सह तुम्हासु-इत्यादेशो भवति । तुम्हासु ठिक ।
सावस्मदो हउं ८|४|३७५॥ अपभ्रंशे अस्मदः सौ परे हउं इत्यादेशो भवति । 'तसु हउं कलिजुगि दुतहहों' ।
असूशसोरम्हे अम्हई ८|४| ३७६ | अपभ्रंशे अस्मदो जति शसि च परे प्रत्येकम् अम्हे - अम्हई- इत्यादेशौ भवतः । जसि अम्हे, अम्हई । वयम् । शसि-अम्हे, अम्हईं पेक्खइ । अस्मान् ।
टायमा महं ८|४|३७७। अपभ्रंशे अस्मदः टा-डि-अम् इत्येतैः सह मईइत्यादेशो भवति । मई । मया, मयि माम्। टा- 'महं जाणिउं पिश्रविरहिमहं

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336