Book Title: Prakruta Prakasa
Author(s): Jagganath Shastri
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
२९६
प्रतप्रकारोमध्यववस्वाचस्य हित ८३ । त्यादीनां मण्यत्रयस्य पदानं वचनं तसा.. पभ्रंशे हि-इत्यादेखो वा भवति ।
बहुत्वे : ८१ त्यादीनां मध्यत्रयस्य सम्बन्धि बहुम्वर्येषु वर्तमान पाचनं तस्मापभ्रंशे हु-इत्यादेसो भवति । 'बलिसम्मत्यणि महुमहशु लहुईहूबा सोइ । बइ इच्छा बत्तणउं देहु म मगहु कोई' । पो-इच्छह-दस्यादि।
भन्स्यत्रयस्यायस्य ७ ८३८५। स्यादीनामन्स्यत्रयस्थ पदाचं वचनं तस्याऽपभ्रंशे उं-इत्यादेशो वा भवति । - बहुस्खे हुं ॥३८६ । त्यादीनामन्स्यत्रयस्य सम्बन्धि बहुम्वर्येषु वर्तमानं पदचनं तस्य हु-इत्यादेशो भवति । 'खग्गविसाहिउं जहिं लहहुं पिय तहिं देसहिं जाहुं । रणदुभिक्खें भग्गाई विणु जुळ न वलाई' ॥ पते-लहिमु इत्यादि ।
हिस्वयोरिदुदेत् ८४३८७ । पक्षम्यां-(लोडादेशस्य संज्ञेयम) हिस्वयोरपभ्रंशे इ, उ, ए-इत्येते त्रय आदेशा वा भवन्ति ।
स्यस्य सः १३८८। अपभ्रंशे भविष्यदर्थविषयस्य स्यदादेः स्यस्य सो वा भवति । दिनहा जन्ति बप्पडहिं पडहिं मणोरह पच्छि। जं अच्छह तं माणिजह होसह करतु म अच्छि' । पवे-होहिहि । _ किये कीम् १९८९ । क्रिये इत्येतस्य क्रियापदस्थापनशे कीसु-इत्यादेशो वा भवति। 'सन्ता मोग जु परिहरइ तसुकन्तहो बलि कीम्। तसु दहवेण वि मुडियउं जसु खल्लिहरउं सीसु'। परे-साध्यमानावस्थात् क्रिये-इति संस्कृ. तशब्दादेष प्रयोगः । वलि किज्ज सुश्रणस्सु। ___ भुवः पर्याप्ती हुच ८॥३९० । अपभ्रंशे भुवो धातोः पर्याप्तावर्थे वर्तमानस्य हुच्च-इत्यादेशो भवति । 'अइ तुंगत्तणु जं थणहं सो छेयउ न हु लाहु। सहि जह केवंह डिवसेण महरि पहुन्चह नाहु' ।
पुगो ध्रुवो वा ८॥१॥३९१ । अपभ्रंशे बुगो = 'पुनः' धातोर्बुव-इत्यादेशो वा भवति । अवह सुहासिउ किंपि । पखे-'एत्तउं बोप्पिणु सउणि ठिउ पुणु दूसासणु बोप्पि । ता हउं जाणउं एहो हरि जइ अग्गइ बोपिः ॥
ब्रजेधूमः ८॥४॥३९२ । अपभ्रंशे बजतेर्धातोर्बुज-इत्यादेशो भवति । बुबहपुजेपि । बुजेप्पिणु।
शेः प्रस्सः ८३९३ । अपभ्रंशे शेर्धातोः प्रस्स-इत्यादेशो भवति । प्रस्सदि।
प्रहेण्हः ८।४।३९४ । अपभ्रंशे ग्रहे तोगुणह-इत्यादेशो भवति । पढ गृण्हेपिणु व्रत।
तच्यादीनां छोलादयः ८३९५ । अपभ्रंशे तषि-प्रभृतीनां धातूनां छोड़ इत्यादय आदेशा भवन्ति । मादिग्रहणाद् देशीषु ये क्रियावचना उपलभ्यन्ते ते उदाहाः ।

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336